SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ -३००] ११. बोधिदुर्लभानुप्रेक्षा २११ इति पुण्ययोगात् देवः अमरो भवति । तत्रापि देवत्वे कथमपि महता कष्टेन काललब्ध्या, तथा 'खओवसमविसोहीदेसणपाउम्गकरणलद्धीए' इति पञ्चलब्ध्या सम्यक्त्वं सुदर्शनं लभते प्राप्नोति । तो तर्हि सम्यक्त्वे लब्धेऽपि न लभते न प्राप्नोति । किं तत् । तपश्चरणं तपोऽनशनावमोदर्यादि द्वादशधा। चरणं सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसापरायात्मक पञ्चभेदम् । अपि पुनः देशसंयम देशचारित्रं श्रावकवतं पुनः शीललेशं ब्रह्मचर्याणुमात्रम् अथवा शीलसप्तकं न प्राप्नोति ॥२९८ ॥ अथ मनुष्यगतावेव तपश्चरणादिकं द्रढयति मणुव-गईएं वि तओ मणवु-गईएं महबदं सयलं । मणुव-गदीएँ झाणं" मणुव-गदीए वि णिवाणं ॥ २९९ ॥ छाया-मनुजगतौ अपि तपः मनुजगतौ महात्रतं सकलम। मनुजगतो ध्यान मनुजगतो अपि निर्वाणम ॥1 मनुष्यगतावेव, अपिशब्द एवकारार्थे, तपः 'अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्य तपः' षोढा । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्यभ्यन्तरं च षोढा, इति द्वादशधा । इच्छानिरोधस्तपो वा । एकावली द्विकावली रत्नावली सर्वतोभद्रप्रमुखं वा भवति । पुनः मनुष्यगतावेव उत्तमक्षत्रियादिवंशे सर्वसावद्यनिवृत्तिलक्षण महाव्रतं सकलं संपूर्ण महाव्रतं हिंसानृतस्तेयाब्रह्मपरिग्रहनिवृत्तिलक्षणं भवति । मनुष्यगत्यामेव सकलं संपूर्णम् उत्कृघटतां प्राप्तं धर्मध्यानं शुक्रध्यानं च स्यात् ।काकाक्षिगोलकन्यायेन सकलशब्द उभयत्र व्रतध्यानयोर्योज्यम् । मनुष्यगतावेव निर्वाणः सकलकर्मविप्रमुक्तिलक्षणः सम्यक्त्वाद्यष्टगुणोपेतः मोक्षो भवति ॥ २९९॥ अथ मनुष्यत्वे प्राप्ते सति विषयविवर्जनम् अकुर्वतः सदृष्टान्तं दोषं विवृणोति इय दुलह मणुयत्तं लहिऊणं जे रमति विसएसु । ते लहिय दिव-रयणं भूई-णिमित्तं पजालंति ॥३०॥ [छाया-इति दुर्लभं मनुजत्वं लब्ध्वा ये रमन्ते विषयेषु । ते लब्ध्वा दिव्यरत्नं भूतिनिमित्तं प्रज्वालयन्ति ॥1 रमन्ते क्रीडन्ति ये नराः । क । विषयेषु पञ्चेन्द्रियाणां स्पर्शरसगन्धवर्णशब्दभोगव्यापारलक्षणेषु । किं कृत्वा । लब्ध्वा प्राप्य । किं तत् । मनुष्यत्वं नरजन्मत्वम् । इति पूर्वोक्तप्रकारेण लब्ध्यपर्याप्त निगोदतः प्रारभ्य मनुष्यजन्मपर्यन्तं दुलह दुःप्रापम् । ते पुरुषा दृष्टान्तद्वारेण किं कुर्वते इति कथयति । ते पुरुषा दिव्यरत्नम् अनर्थ्यरत्नं प्राप्य प्रज्वालयन्ति भस्मीकुर्वन्ति । किमर्थम् । भूतिनिमित्तं भूतिर्भस्म तदर्थम् ॥३०॥ इति सर्वेषां दुर्लभत्वं प्रकाश्य रत्नत्रये आदर निगदति चारित्र तो वहाँ किसी भी तरह प्राप्त नहीं हो सकता। और तो क्या, श्रावकके व्रत तथा शीलका लेश भी पाल सकना वहाँ शक्य नहीं है। क्योंकि देवगतिमें संयम संभव नहीं है ॥ २९८ ॥ आगे कहते हैं कि मनुष्यगतिमें ही तपश्चरण आदि होता है। अर्थ-मनुष्यगतिमें ही तप होता है। मनुष्यगतिमें ही समस्त महावत होते हैं । मनुष्यगतिमें ही ध्यान होता है और मनुष्यगतिमें ही मोक्षकी प्राप्ति होती है ॥ भावार्थ-अनशन, अवमौदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन, और कायक्लेश ये छः बाह्य तप और प्रायश्चित्त, विनय, वैयावृत्य, खाध्याय, व्युत्सर्ग, ध्यान ये छ: अभ्यन्तर तप मनुष्यगतिमें ही होते हैं । हिंसा, झूठ, चोरी, अब्रह्म और परिग्रह इन समस्त पापोंका पूर्ण त्यागरूप महाव्रत मनुष्य ही धारण कर सकते हैं । मनुष्यगतिमें ही उत्कृष्ट धर्मध्यान और शुक्लध्यान होते हैं । तथा समस्त कर्मबन्धनसे मुक्ति भी मनुष्यगतिमें ही मिलती है ॥२९९॥ आगे, जो मनुष्यभव प्राप्त होनेपर विषयोंमें फंस जाते हैं उनकी निन्दा करते हैं । अर्थ-पूर्वोक्त प्रकारसे दुर्लभ मनुष्य पर्यायको प्राप्त १ब गयए। २ मगदीए । ३ ब महन्वयं । ४ बगदीये। ५ग झाणं । ६ग दुलई। ७स लहइ। ८लग भूय। ९स पजालेदि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy