SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २०४ खामिकार्तिकेयानुप्रेक्षा [गा० २८४कर्मराशिं क्षपित्वा तस्यैवं लोकस्य शिखामणिः शिरोरत्नं चूडामणिः सिद्धपर्यायो भवति । त्रैलोक्यशिखरे तनुवातोऽस्ति तन्मध्ये सम्यक्त्वाद्यष्टगुणविराजमानः सिद्धखरूपो भवतीत्यर्थः ॥ २८३ ॥ ख्यातः श्रीसकलादिकीर्तिमुनिपः श्रीमूलसंधेऽप्रणीः, तत्पट्टे भुवनादिकीर्तिगुणमृत् श्रीज्ञानभूषस्ततः। तत्पट्टे विजयादिकीर्तिरभवत् श्रीमच्छुभेन्दुस्ततः, तेनाकारि वराग्रहात् सुमतिसत्कीर्तेः सुटीकेयमा ॥१॥ कार्तिकेयमुखाजांताऽनुप्रेक्षा क्षिप्तकिल्बिषा। सल्लोकभावनाटीका तत्र जीयाचिरं शुभा ॥२॥ सुशुभचन्द्रकृता समभिग्रहात् सुमतिकीर्तियतेर्वरयोगिनः । जयतु वै वरवृत्तिरिय सदा त्रिभुवनस्य सुभावनभाविता ॥३॥ इति षड्भाषाकविचक्रवर्तित्रैविद्यविद्येश्वरभट्टारकश्रीशुभचन्द्रदेवविरचितायां लोकानुप्रेक्षाटीकायां लोकानुप्रेक्षाप्रतिपादको दशमोऽधिकारः समाप्तः ॥१०॥ ११. बोधिदुर्लभानुप्रेक्षा बोधेन दुर्लभत्वं यो व्यनक्ति विशदो जनान् । तं सुबोधं सदा नौमि जिनं निर्जितकिल्बिषम् ॥ अथ बोधिदुर्लभां स्वामिश्रीकार्तिकेयः वक्तुकामः जीवानामनन्तकालं निगोदवासित्वमाचष्टे जीवो अणंत-कालं वसई णिगोएसु आइ-परिहीणो। तत्तो णिस्सरिदूणं पुढवी-कायादिओ' होदि ॥२८४ ॥ [छाया-जीवः अनन्तकालं वसति निगोदेषु आदिपरिहीनः । ततः निःसृत्य पृथ्वीकायादिकः भवति ॥ वसति तत् तत् निगोदपर्यायेण तिष्ठति । कः । जीवः संसारी आत्मा । क्व । निगोदेषु नि नियतां गामनन्तसंख्याविच्छिन्नाना जीवाना गां क्षेत्रं ददातीति निगोदम् । निगोदं शरीरं येषां ते निगोदाः । निकोता वा साधारणजीवाः । उक्तं च । “साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं ॥१॥ गूढसिरसंधिपवं समभंगमहीरुहं च छिण्णरहं। साहारणं सरीरं तन्विवरीयं च पत्तेयं ॥२॥ कंदे मूले छल्लीपवालसालदलकुसुमफलबीए । समभंगे तदर्णता विसमे सदि होंति अनुप्रेक्षाओंमेंसे लोकानुप्रेक्षाका कथन करते हुए जो लोकका स्वभाव बतलाया है, जो पुरुष साम्य भाव रखकर उसका चिन्तन करता रहता है, वह मनुष्य क्रमशः सब कर्मोंको. नष्ट करके लोकके शिखरपर स्थित सिद्धस्थानमें जाकर विराजमान हो जाता है, यानी उसे सिद्धपर्याय प्राप्त हो जाती है ॥ २८३ ॥ इति लोकानुप्रेक्षा ॥ १० ॥ अब खामी कार्तिकेय बोधिदुर्लभ अनुप्रेक्षाको कहते हुए, जीवोंका अनन्त कालतक निगोदमें वास बतलाते हैं । अर्थ-यह-जीव अनादिकालसे लेकर अनन्तकालतक तो निगोदमें रहता है । वहाँसे निकलकर पृथिवीकाय आदिमें जन्म लेता है । भावार्थ-अंगुलके असंख्यातवें भाग क्षेत्रमें जो अनन्तजीवोंको स्थान देता है उसे निगोद कहते हैं । निगोदिया जीवोंको साधारण जीव भी कहते हैं; क्यों कि एक निगोदिया शरीरमें वसनेवाले अनन्त जीवोंका आहार, श्वासोच्छ्रास वगैरह साधारण होता है । अर्थात् उन सब जीवोंका एक शरीर होता है, एक साथ सब आहार ग्रहण करते हैं, एक साथ सब श्वास लेते हैं । और एक साथही मरते और जन्म लेते हैं। निगोदके दो भेद हैं-नित्यनिगोद १प-प्रतौ 'आ इति कोमलालापे अतिशयेन वा' इति पत्रान्ते लिखितम् । २ ल म स ग णीसरिऊगं पुढवी कायापियो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy