SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ -२७२] १०. लोकानुप्रेक्षा १९५ वर्तमाननैगमः ।३। तथाहि कश्चित्पुमान् करकृतकुठारो वनं गच्छति, तं निरीक्ष्य कोऽपि पृच्छति, त्वं किमर्थ व्रजसि । स प्रोवाच । अहं प्रस्थमानेतुं गच्छामि इत्युक्त तस्मिन् काले प्रस्थपर्यायः समीपे न वर्तते, प्रस्थो घटयित्वा धृतो न वर्तते। किं तर्हि तदभिनिवृत्तये प्रस्थनिष्पत्तये संकल्पमात्रेकाष्ठानयने प्रस्थव्यवहारो भवति । एवम् इन्धनजलानलाद्यानयने कश्चित्पुमान् व्याप्रियमाणो वर्तते । स केनचित्पृष्टः, किं करोषि त्वमिति, तेनोच्यते। अहमोदनं पचामि । न च तस्मिन् प्रस्तावे ओदनपर्यायः, अनिष्पन्नोऽस्ति । किं तर्हि ओदनपचनार्थं व्यापारोऽपि ओदनपचनमुच्यते । एवंविधो लोकव्यवहारः अनिष्पनार्थः । संकल्पमात्रविषयो वर्तमाननैगमस्य गोचरो भवतीत्यर्थः ॥२७१॥ अथ विशेषसामान्यसंग्रहनयं व्यनक्ति जो संगहेदि सब देसं वा विविह-दव-पजायं । अणुगम-लिंग-विसिटुं सो वि 'णओ संगहो होदि ॥-२७२ ॥ - [छाया-यः संगृह्णाति सर्व देशं वा विविधद्रव्यपर्यायम् । अनुगमलिङ्गविशिष्टं सः अपि नयः संग्रहः भवति ॥] यः संग्रहनयः सर्व स्कन्धं त्रैलोक्यस्कन्धं चतुर्दशरजुप्रमाणं संगृह्णाति सम्यकप्रकारेण खविषयीकरोति । कथंभूतं सर्व स्कन्धम् । विविधद्रव्यपर्यायं विविधा अनेकप्रकारा द्रव्यपर्याया यस्मिन् स तथोक्तस्तं नानाप्रकारषद्रव्यपर्यायसंयुक्त सर्व गृह्णाति । वा अथवा देशं तदर्ध स्कन्धं प्रदेशं वा तदर्धाध स्कन्धम् । कीदृक्षम् एतत्सर्वम् । विविधद्रव्यपर्यायसहितं गृह्णाति । उक्तं च । 'खधं सयलसमत्थं तस्स य अद्धं भणंति देसो त्ति । अद्धद्धं च पदेसो अविभागी चेव परमाणू ॥' इति वचनात् स्कन्धं सर्वांशसंपूर्ण. तदर्ध देशम. अर्धस्यार्ध प्रदेशम् , अविभागीभूतं परमाणु ज्ञातव्यम् । पुनः कीदृक्षम् । सर्व देशं वा । अनुगमलिङ्गविशिष्टं साध्यसाधका विनाभूतहेतुविशिष्टम् । यथा पर्वते अग्निमत्त्वं साध्यते धूमवत्त्वादिहेतुना। तथा चोक्तम् । 'भेदेनैवमुपानीय स्वजातेरविरोधतः । समस्तं संग्रहं यस्मात् स नयः संग्रहो मतः ॥' खजात्यविरोधेन एकत्रोपानीय पर्यायान् आक्रान्तभेदान् विशेषम् अकृत्वा सकलं ग्रहणं संग्रहः उच्यते। यथा सदिति प्रोक्ते विज्ञानप्रवृत्तिलिङ्गानु मितसत्ताधारभूतानां विश्वेषां पदार्थानां विशेषमकृत्वा सत्संग्रहः । एवं द्रव्य मित्युक्त द्रवति जानना वर्तमान नैगम नय है। जैसे कोई पुरुष कुठार लेकर बनको जाता है। उसे देखकर कोई पूछता है कि तुम किस लिये जाते हो? वह उत्तर देता है कि मैं प्रस्थ ( अन्न मापनेका एक भाण्ड) लेने जाता हूँ। किन्तु उस समय वहाँ प्रस्थ नहीं है । अभी तो वह प्रस्थ बनानेके लिये जंगलसे लकड़ी लेने जाता है । उस लकड़ीमें प्रस्थका संकल्प होनेसे वह प्रस्थका व्यवहार करता है। इसी तरह एक आदमी पानी, लकड़ी वगैरह रख रहा है । उससे कोई पूछता है कि तुम क्या करते हो? तो वह उत्तर देता है कि मैं भात पकाता हूँ। किन्तु अभी वहाँ भात कहाँ है ? परन्तु भात पकानेके लिये वह जो प्रबन्ध कर रहा है उसीको वह भात पकाना कहता है । इस प्रकारके संकल्प मात्रको विषय करनेवाला लोकव्यवहार वर्तमान नैगम नयका विषय है ॥ २७१ ॥ आगे संग्रह नयका खरूप कहते हैं । अर्थ-जो नय समस्त वस्तुका अथवा उसके एक देश (भेद ) का अनेक द्रव्यपर्यायसहित अन्वयलिंगविशिष्ट संग्रह करता है उसे संग्रह नय कहते हैं ॥ भावार्थ-अपनी जातिके अविरुद्ध समस्त भेदोंका संग्रह करनेवाले नयको संग्रह नय कहते हैं । जैसे, 'सत्' कहने पर सत्ताके आधार भूत उन सब पदार्थोंका, जिनमें सत् व्यवहार होता है, संग्रह हो जाता है । इसी तरह 'द्रव्य' कहने पर जीवद्रव्य, अजीवद्रव्य तथा उनके भेद-प्रभेदोंका संग्रह हो जाता है। इसी तरह 'घट' कहनेपर जिन पदार्थोंमें घट व्यवहार होता है उन सबका संग्रह हो जाता है । इस तरह अभेदरूपसे वस्तु १गणयो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy