SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ८२ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० १४६ कुमाराणां भवनवासिनां नवानां तथैव राक्षसकुलं विहाय व्यन्तराणां सप्तानां किंनर १ किंपुरुष २ महोरग ३ गन्धर्व ४ यक्ष ५ भूत ६ पिशाचानां ७ भवनानि आवासाः सन्ति । अपिशब्दात् चतुरशीतिसहस्रयो जनप्रमित पङ्कभागे असुरकुमाराणां राक्षसानां चावासा भवन्ति । अशीतिसहस्रयोजन प्रमाणान्बहुल भागे नारकास्तिष्ठन्ति । प्रसंग प्राप्तव्याख्यानमिदम् । अपि दुहं पि तिरियलोए द्वयानामपि भवनवासिदेवानां व्यन्तरदेवानां च तिर्यग्लोके आवासाः सन्ति । व्यन्तरा निरन्तरा इति वचनात् सर्वद्वीपसमुद्रेषु तद्वासाः । भवनेषु वसन्तीत्येवंशीला भवनवासिनः । विविधदेशान्तरेषु येषां निवासास्ते व्यन्तराः ॥ १४५ ॥ अथ ज्योतिषां कल्पसुराणां नारकाणां च स्थाननियममाह जोइसियाण विमाणा रज्जू-मित्ते वि तिरिय- लोए वि' । कप-सुरा उम्मिय अह- लोए होंति' णेरइया ॥ १४६ ॥ * I [ छाया - ज्योतिष्काणां विमाना रज्जूमात्रे अपि तिर्यग्लोके अपि । कल्पसुराः ऊर्ध्वं च अधोलोके भवन्ति नैरयिकाः ॥ ] रज्जुमात्रे तिर्यगलोके मध्यलोके चित्राभूमितः उपरि नवत्यधिकानि सप्तशतयोजनानि विहायसि गत्वा तारकाणां विमानाः सन्ति । ततोऽपि योजनदशकं गत्वा सूर्याणां विमानाः । ततः परम् अशीतियोजनानि गत्वा चन्द्रान विमानाः सन्ति । ततोऽपि योजनचतुष्टयं गते अश्विन्या दिनक्षत्राणां विमानाः । तदनन्तरं योजनचतुष्टये गते बुधानां विमानाः । ततोऽपि योजनत्रये गते शुक्राणां विमानाः । ततः परं योजनत्रये गते बृहस्पतीनां विमानाः । ततो योजनत्रयानन्तरं मङ्गलविमानाः । ततोऽपि योजनत्रयानन्तरं शनैश्चराणां विमानाः । तथा चोक्तं च । " जैवदुत्तरसत्तसया दस सीदी चउ दुगं तु तिचउकं । तारारविससिरिक्खा बुहभग्गवअंगिरारसणी ॥” इति दशोत्तरशतयोजन ११० बाहुल्यप्रमाणे ज्योतिषां चन्द्रादित्यग्रहनक्षत्रप्रकीर्णकतारकाणां विमानाः व्योमयानानि भवन्ति विद्यन्ते । च पुनः, कप्पसुरा उहि कल्पवासिदेवा ऊर्ध्वलोके । तथा हि आदिमध्यान्तेषु द्वादशाष्टचतुर्योजनवृत्तविष्कम्भा चत्वारिंशत्प्रमित योजनोत्सेधा या मेरुचूलिका तिष्ठति, तस्या उपरि कुरुभूमिबालाप्रान्तरितं पुनः ऋजुविमानमस्ति । तदादिं कृत्वा चूलिकासहितलक्षयोजन प्रमाण मेरुत्सेध न्यूनमर्धाधिकैकरज्जुप्रमाणं यदाकाशक्षेत्रं तत्पर्यन्तं सौधर्मेशान संज्ञं स्वर्गयुगलं तिष्ठति । ततः परमर्षाधिकैकरज्जुपर्यन्तं सनत्कुमार माहेन्द्रसंज्ञं स्वर्गयुगलं भवति । तस्मादर्धरज्जुप्रमाणा का शपर्यन्तं ब्रह्मब्रह्मोत्तरामिधानं स्वर्गयुर्गंलमस्ति । तस्मादर्धरज्जुपर्यन्तं 1⁄2 लान्तवकापिष्ठस्वर्गद्वयं तिष्ठति । ततश्चार्धरज्जुपर्यन्तं मे शुक्रमहामोटी है । उसका प्रथम भाग, जिसे खर भाग कहते हैं, सोलह हजार योजन मोटा है। उस खर भागमें असुरकुमारों को छोड़कर बाकीके नागकुमार, विद्युत् कुमार, सुपर्णकुमार, अग्निकुमार, वातकुमार, स्तनितकुमार, उदधिकुमार, द्वीपकुमार और दिक्कुमार नामके नौ भवनवासियोंके भवन हैं । तथा राक्षसोंको छोड़कर किन्नर, किंपुरुष, महोरग, गन्धर्व, यक्ष, भूत और पिशाच, इन सात प्रकारके व्यन्त के आवास हैं । 'अपि ' शब्द से चौरासी हजार योजन मोटे दूसरे पङ्कभागमें असुरकुमारोंके भवन और राक्षसों के आवास हैं । और अस्सी हजार योजन मोटे तीसरे अब्बहुल भागमें नारकी रहते हैं । यहां नारकियोंका कथन प्रसङ्गवश कर दिया है । अस्तु, इसके सिवा भवनवासी और व्यन्तर देवोंके वासस्थान तिर्यग्लोक में भी हैं। क्यों कि ऐसा वचन है 'व्यन्तरा निरन्तराः ।' अतः सभी द्वीप समुद्रों में उनका निवास है । जो भवनों में निवास करते हैं उन देवोंको भवनवासी कहते हैं । और विविध देशोंमें जिनका निवास है उन देवोंको व्यन्तर कहते हैं ॥ १४५ ॥ अब ज्योतिषी देव, कल्पवासी देव और नारकियोंका निवास स्थान बतलाते हैं । अर्थ - ज्योतिषी देवोंके विमान एक राजुप्रमाण तिर्यग - लोक है । कल्पवासी देव ऊर्ध्वलोक में रहते हैं और नारकी अधोलोक में रहते हैं । भावार्थ - एक राजु प्रमाण मध्यलोकमें, चित्रा भूमिसे ऊपर सातसौ नब्बे योजन जाकर आकाश में तारोंके विमान हैं । 1 १ ब लोए मि । २ ल ग उडुम्हि स उद्दम्हि । ३ ब हुंति । ४ ब स्थितित्व । बादर इत्यादि । ५ कचिद्गाथास्वपि संख्यानिर्देशः । ६ कचित्संख्याङ्कनिर्देशो वाक्यान्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy