SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ -१२] ७. आस्रवानुप्रेक्षा [छाया-कर्म पुण्यं पापं हेतवः तेषां च भवन्ति स्वच्छेतराः । मन्दकषायाः स्वच्छाः तीनकषायाः अखच्छाः खलु ॥] एवं पुण्यं कर्म प्रशस्तप्रकृतिद्यशीतिः। परं पापं कर्माप्रशस्तप्रकृतिद्वाचत्वारिंशत् । तयोः शुभाशुभकर्मणोः हेतवः कारणानि खच्छेतराः खच्छाः निर्मलाः इतरे अखच्छाः आस्रवा भवन्ति । खच्छास्रवाः पुण्यहेतवः, अखच्छास्रवाः पापहेतव इत्यर्थः । हु स्फुटम् । के खच्छाः के अखच्छाश्च । मन्दकषायाः प्रत्याख्यानसंज्वलनक्रोधादयो नोकषायाश्च स्वच्छाः निर्मलाः। तीवकषायाः अनन्तानुबन्ध्यप्रत्याख्यानक्रोधादयः मिथ्यात्वं तु अस्वच्छाः अनिर्मलाः॥१०॥ अथ मन्दकषायाणां दृष्टान्तं दर्शयति सवत्थ वि पिय-वयणं दुखयणे दुजणे वि खम-करणं । सन्वेसिं गुण-गहणं मंद-कसायाण दिटुंता ॥ ९१॥ . [छाया-सर्वत्र अपि प्रियवचनं दुर्वचने दुर्जने अपि क्षमाकरणम् । सर्वेषां गुणग्रहणं मन्दकषायाणां दृष्टान्ताः॥1 मन्दकषायाणां खच्छकषायाणां जीवानां दृष्टान्ताः उदाहरणानि । सर्वत्रापि शत्रुमित्रादिष्वपि प्रियवचनं कोमलं वाक्यम् । दुर्वचने दुष्टवचने उक्ते सति, अपि पुनः, दुर्जने दुष्टलोके क्षमाकरणम्, मम दोषं क्षमस्खेति कर्तव्यम् । सर्वेषां जीवानां शुभाशुभानां गुणप्रहणं तेषां ये ये गुणाः सन्ति केवलं तेषामेव ग्रहणम् ॥.९१ ॥ अप्प-पसंसण-करणं पुज्जेसु वि दोस-गहण-सीलतं । वेर-धरणं च सुइरं तिव-कसायाण लिंगाणि ॥ ९२ ॥ [छाया-आत्मप्रशंसनकरणं पूज्येषु अपि दोषग्रहणशीलत्वम् । वैरधरणं च सुचिरं तीव्रकषायाणां लिङ्गानि ॥] तीवकषायाणां लिङ्गानि लिङ्गयति, लिङ्गानि चिहानि उदाहरणीनीति यावत् । केषाम् । तीव्रकषायाणाम् अस्वच्छकषायाणाम्। तानि कानि । आत्मप्रशंसनकरणम् , आत्मनः स्वकीयस्य,प्रशंसनं स्वमाहात्म्योद्धाटनं खगुणप्रकाशनं च, तस्य करणं कर्तव्यम् । अपि पुनः, पूज्येषु गुर्वादिषु दोषग्रहणशीलत्व, अवगुणग्रहणखभावत्वम् । च पुनः । सुचिरं चिरकालं, वेधरणं वैरधरणम् ॥ ९२ ॥ अप्रत्याख्यानावरण, प्रत्याख्यानावरण और संज्वलन । उनमेंसे अनन्तानुबन्धी और अप्रत्याख्यानावरणको तीव्र कषाय कहते हैं और प्रत्याख्यानावरण तथा संज्वलनको मन्द कषाय कहते हैं। तीव्र कषाय सहित योगसे जो आस्रव होता है, उसे अशुभास्रव कहते हैं और मन्द कषाय सहित योगसे जो आस्रव होता है, उसे शुभास्रव कहते हैं । आठों कर्मोंकी १२० बन्धप्रकृतियोंमेंसे ४२ पुण्यप्रकृतियाँ हैं और ८२ पापप्रकृतियाँ हैं। [वर्ण, गन्ध, रस और स्पर्शनामकर्म पुण्यरूप भी होते हैं और पापरूप भी होते हैं। अतः उन्हें दोनोंमें गिना जाता है । अनु०] वैसे तो जीवके शुभास्रवसे भी दोनों ही प्रकारकी प्रकृतियोंका बन्ध होता है और अशुभास्रवसे भी दोनों प्रकारकी प्रकृतियोंका बन्ध होना संभव है । किन्तु शुभास्रबसे पुण्य प्रकृतियोंमें स्थिति और अनुभाग अधिक पड़ता है, और अशुभास्रवसे पापप्रकृतियोंमें स्थिति और अनुभाग अधिक पड़ता है । इसीसे शुभास्रबको पुण्यकर्मका और अशुभास्रवको पापकर्मका कारण कहा जाता है ।। ९० ॥ मन्दकषायी जीवों के चिह्न बतलाते हैं । अर्थ-सभीसे प्रिय वचन बोलना, खोटे वचन बोलनेपर दुर्जनको भी क्षमा करना, और सभीके गुणोंको ग्रहण करना, ये मन्दकषायी जीवोंके उदाहरण हैं ॥ भावार्थजिस जीवमें उक्त बातें पाई जायें, उसे मन्दकषायी समझना चाहिये ॥ ९१ ॥ तीव्रकषायी जीवोंके चिह्न बतलाते हैं । अर्थ-अपनी प्रशंसा करना, पूज्यपुरुषोंमें भी दोष निकालनेका खभाव होना, और बहुत कालतक बैरका धारण करना, ये तीवकषायी जीवोंके चित हैं । १ल खेरिधरणं, म वेरिध। २ग खेरधरणं, पखेदपरणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy