SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ -८८] ७. मानवानुप्रेक्षा [छाया-एवंविधम् अपि देहं पश्यन्तः अपि च कुर्वन्ति अनुरागम् । सेवन्ते आदरेण च अलब्धपूर्वम् इति मन्यमानाः ॥] कुर्वन्ति । कम् । अनुराग शरीरे अतिस्नेहम् । के। मनुष्याः। कीहक्षाः । एवंविधमपि सप्तधातुमलमूत्रदुर्गन्धतादिनिवृत्तमपि देहं शरीरं पश्यन्तः प्रेक्षमाणाः, अपि च पुनः, आदरेण च उद्यमेन सेवन्ते श्रीशरीरादिक भजन्ति । कीदृक्षाः सन्तः । अलब्धपूर्वमिति मन्यमानाः, अतः पूर्व कदाचिदपि न प्राप्तमिति जानन्तः ॥ ८६ ॥ जो पर-देह-विरत्तो णिय-देहे ण य करेदि अणुरायं । अप्प-सरूव-सुरत्तो असुइत्ते भावणा तस्स ॥ ८७ ॥' [छाया-यः परदेहविरकः निजदेहे न च करोति अनुरागम् । आत्मखरूपसुरक्तः अशुचित्वे भावना तस्य ॥] तस्य मुनेः अशुचित्वे भावना अशुचित्वानुप्रेक्षा भवतीत्यर्थः । तस्य कस्य । यः पुमान् परदेहविरक्तः, परेषां स्त्रीप्रमुखानां देहे शरीरे विरक्तः विरतिं प्राप्तः। च पुनः, न करोति न विदधाति । कम् । अनुरागम् अतिस्नेहम् । क । निजदेहे खकीयशरीरे । कीदृक्षः सन् । आत्मखरूपे शुद्धचिद्रूपे, सुरक्तः ध्यानेन लीनः ॥ ८७॥ देहाशुचिं चेतसि भावयन्तं शुभेन्दुदेवं प्रणमामि भक्त्या। सुसन्मतिं कीर्तिमितं प्रयत्नात् सद्भावनाभावकृते सुभावात् ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायां भट्टारकश्रीशुभचन्द्रदेवविरचितटीकायाम् अशुचित्वानुप्रेक्षाप्रतिपादकः षष्ठोऽधिकारः ॥६॥ ७. आस्रवानुप्रेक्षा अथानवानुप्रेक्षां गाथासप्तभिराह मण-वयण-काय-जोया जीर्व-पएसाण फंदण-विसेसा । मोहोदएण जुत्ता विजुदा वि य आसवा होंति ॥ ८८ ॥ [छाया-मनोवचनकाययोगाः जीवप्रदेशानां स्पन्दनविशेषाः । मोहोदयेन युक्ताः वियुताः अपि च आस्रवाः भवन्ति ॥] अथानवाणां निमित्तानि योगान् युनक्ति । मनोवचनकाययोगाः, मनोयोगाः सत्यादिचत्वारः, वचनयोगाः कभी मिला ही नहीं, ऐसा मान कर आदरसे उसका सेवन करते हैं ॥ ८६ ॥ अर्थ-जो दूसरोंके शरीरसे विरक है और अपने शरीरसे अनुराग नहीं करता है, तथा आत्माके शुद्ध चिद्रूपमें लीन रहता है उसीकी अशुचित्वमें भावना है ॥ भावार्थ-आचार्य कहते हैं, कि उसीकी अशुचित्वभावना है, जो न अपने शरीरसे अनुराग करता है और न स्त्री-पुत्रादिकके शरीरसे अनुराग करता. है । तथा आत्मध्यानमें लीन रहता है । किन्तु जो अशुचित्वका चिन्तन करते हुए भी अपने या परके शरीरमें अनुरक्त है, उसकी अशुचित्वभावना केवल विडम्बना है॥ ८७ ॥ इति अशुचित्वानुप्रेक्षा ॥ ६ ॥ सात गाथाओंसे आस्रवानुप्रेक्षाको कहते हैं । अर्थ-जीवके प्रदेशोंके हलन चलनको योग कहते हैं । योग तीन हैं-मनोयोग, वचनयोग और काययोग । ये योग मोहनीयकर्मके उदयसे युक्त भी रहते हैं और वियुक्त भी रहते हैं। इन योगोंको ही आस्रव कहते हैं ॥ भावार्थ-आस्रव नाम आनेका है और शरीरनामकर्मके उदयसे मन, वचन और कायसे युक्त जीवकी जो. शक्ति कोंके आगमनमें कारण है, उसे योग कहते हैं । अतः योग आस्रवका कारण है । योगके निमित्तसे ही कोंका आस्रव होता है । इसलिये योगको ही आस्रव कहा है । वह योग तीन प्रकारका है-मनोयोग, वचनयोग और १गस अप्पसुरूवि०। २ब अमुहत्तो। ३ व असुइत्ताणुवैक्खा, म असुचित्वानुप्रेक्षाः ४ ब जीवापइसाण । . मोहोदण। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy