SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ३० स्वामिकार्तिकेयानुप्रेक्षा [गा०६५तयोः पुत्री अग्निभूतिसोमभूतिनामानौ द्वावपि बहिः पठित्वा आगच्छयां जिनदत्तपुत्रमुनेः मातरं जिनमत्यर्यिकां शरीरसमाधानं पृच्छन्तीम् आलोक्य जिनभद्रश्वशुरमुनेश्च वधुटिकासुभद्रार्यिकां शरीरसमाधानं पृच्छन्तीमालोक्य द्वाभ्यां भ्रातृभ्याम् उपहास्यं कृतम् । तरुणस्य श्रद्धा वृद्धस्य तरुणी धात्रा विपरीतं कृतमिति । तथोपार्जितकर्मवशात् कालेनारोजयिन्यां सोमशर्मा मृत्वा वसन्तसेनासुता वसन्ततिलका जाता, अग्निभूतिसोमभूतिद्वन्द्वं मृत्वा तस्याः शिशुयुग्म कमलाधनदेवपुत्रपुत्रीयुग्मं यथांसंख्यं जातम् , काश्यपीत्वरीवरुणशिशुत्वं प्राप्ता । सर्वमेतच्छ्रुत्वा जातिस्मरी भूत्वाऽणुव्रतं लात्वा उज्जयिनी गत्वा वसन्ततिलकागृहं प्रविश्य पालणस्थं वरुणम् आन्दोलयति। उक्तं च । 'बालय णिसुणसु वयणं तुज्झ सरिस्सा हि अट्ठदह णत्ता। पुत्तु भतिजउ भायउ देवरु पित्तियउ पोत्तजु ॥' मम भर्तुः पुत्रत्वात् त्वं पुत्रः । १। धनदेवभ्रातुः पुत्रत्वात् त्वं बालो भ्रातृव्यः । २ । त्वन्मदेकमातृत्वात् त्वं मम भ्राता । ३ । धनदेवस्य लघुभ्रातृत्वात् त्वं मम देवरः । ४ । धनदेवो मम तातः तद्धाता त्वं तेन मे पितृव्यः । ५। अहं वेश्यासपत्नी तेन धनदेवो मत्पुत्रः तस्यापि त्वं पुत्रः तस्मान्मम पौत्रस्त्वम् । ६ । इति शिशुना सह संबन्धः ॥ 'तुह पियरो मह पियरो पियामहो तह य हवइ भत्तारो। भायउ तह वि य पुत्तो ससुरो हवई स बालया मज्झ॥ धनदेवो वसन्ततिलकाभर्तृत्वात् मम पिता।१। त्वं मम पितृव्यस्तवापि स धनदेवः तातत्वात् मे पितामहः । २॥ तथा मम सोऽपि भर्ता । ३ । एकमातृत्वात् स च मम भ्राता। ४ । अहं वेश्यायाः सपत्नी, स च तस्या वेश्यायाः पुत्रत्वात् ममापि पुत्रः। ५ । वेश्या मे श्वश्रूरहं तस्या वधूः, धनदेवो वेश्याभर्तृत्वात् मदीयः श्वशुरः। ६ । इति धनदेवेन सह संबन्धः ॥ 'भाउज्जा मि तुर्म वा पियामही तह य मायरी सबई । हवइ बहू तह सासू एकहिया अठ्ठदह णत्ता॥' तव भ्रातृभार्यात्वात् मम भ्रातृजाया । १। तव मम च रनकम्बलमें लपेट कर कमला नामकी पुत्रीको तो दक्षिण ओरकी गलीमें डाल दिया। उसे प्रयागका व्यापारी सुकेत लेगया और उसने उसे अपनी सुपुत्रा नामकी पत्नीको सौंप दिया। तथा धनदेव पुत्रको उसी तरह रत्नकम्बलसे लपेटकर उत्तर ओरकी गलीमें रख दिया। उसे अयोध्यावासी सुभद्र ले गया और उसने उसे अपनी सुव्रता नामकी पत्नीको सौंप दिया। पूर्वजन्ममें उपार्जित पापकर्मके उदयसे धनदेव और कमलाका आपसमें विवाह होगया । एक बार धनदेव व्यापारके लिये उज्जैनी गया । वहाँ वसन्ततिलका वेश्यासे उसका सम्बन्ध होगया। दोनोंके सम्बन्धसे वरुण नामका पुत्र उत्पन्न हुआ । एक वार कमलाने श्रीमुनिदत्तसे अपने पूर्वभवका वृत्तान्त पूछा । श्रीमुनिदत्तने सब सम्बन्ध बतलाया, जो इस प्रकार है। उज्जैनीमें सोमशर्मा नामका ब्राह्मण था । उसकी पत्नीका नाम काश्यपी था। उन दोनोंके अग्निभूति और सोमभूति नामके दो पुत्र थे । वे दोनों परदेशसे विद्याध्ययन करके लौट रहे थे । मार्गमें उन्होंने जिनमति आर्यिकाको अपने पुत्र जिनदत्तमुनिसे कुशलक्षेम पूछते हुए देखा, तथा सुभद्रा आर्यिकाको अपने श्वशुर जिनभद्रमुनिसे कुशलक्षेम पूछते हुए देखा । इसपर दोनों भाईयोंने उपहास किया 'जवानकी स्त्री बूढ़ी और बूढेकी स्त्री जवान, विधाताने अच्छा उलट फेर किया है ।' कुछ समय पश्चात् अपने उपार्जित कर्मोके अनुसार सोमशर्मा ब्राह्मण मरकर उज्जैनीमें ही वसन्तसेनाकी पुत्री वसन्ततिलका हुई और अग्निभूति तथा सोमभूति दोनों मरकर उसके धनदेव और कमला नामके पुत्र और पुत्री हुए । ब्राह्मणकी पत्नी व्यभिचारिणी काश्यपी मरकर धनदेवके सम्बन्धसे वसन्ततिलकाके वरुण नामका पुत्र हुई । इस कथाको सुनकर कमलाको जातिस्मरण हो आया। उसने मुनिराजसे अणुव्रत ग्रहण किये और उज्जैनी जाकर वसन्ततिलकाके घरमें घुसकर पालनेमें पड़े हुए वरुणको झुलाने लगी और उससे कहने लगी-१ मेरे पतिके पुत्र होनेसे तुम मेरे १ फलीत्वा। २ सर्वत्र बालहेय इति पाठः। ३ सर्वत्र पौत्तुज्ज इति पाठ। ४ सर्वत्र मुहु इति पाठः। ५ सर्वत्र तह य सासू इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy