________________
7. मातृ (माता)
एकवचन
द्विवचन
बहुवचन
प्रथमा
माता
मातरौ
मातरः
द्वितीया
मातरम्
मातरौ
मातृ
मात्रा
मातृभ्याम्
मातृभिः
तृतीया चतुर्थी पंचमी
मात्रे
मातृभ्यः
मातृभ्याम् मातृभ्याम् मात्रोः
मातुः मातुः
मातृभ्यः
षष्ठी
मातृणाम्
सप्तमी
मातरि
मात्रो
मातृषु
संबोधन
हे मातः
हे मातरी
हे मातरः
8. राजन् (राजा)
एकवचन
द्विवचन
बहुवचन
प्रथमा
राजा
राजानौ
राजानः
द्वितीया
राजानम्
राजानी
राज्ञः
राजश्याम्
राजभिः
तृतीया चतुर्थी पंचमी
राज्ञा য
राजश्याम्
राजभ्यः
राज्ञः
राजभ्याम्
राजभ्यः
राज्ञः
राज्ञोः
राज्ञाम्
षष्ठो सप्तमी संबोधन
राज्ञि, राजनि हे राजन्
राज्ञोः हे राजानी
राजसु हे राजानः
6 ]
[ प्रौढ प्राकृत रचना सौरम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org