________________
३५८ विशेषावश्यकभाष्ये
[नि० ४४५छिण्णम्मि गाहा । एवं गाहा । एवं यदिह सामान्यं तत् कर्मादिष्वपि यथासम्भवमायोजनीयं प्रत्यक्षानुवृत्त्या संशये संशये संशयाऽपाकरणे चेति विशेषं वक्ष्यामः। ॥२०५९-६०॥
तं पध्वइतं' सोतुं 'बितियो आगच्छती अमरिसेणं । बच्चामि णमाणेमि परायिणित्ता-ण तं समणं ॥४४५॥२०६१॥ छलितो छलातिणा सो मण्णे माइंदजालतो वा वि। को जाणति 'किध वत्तं एत्ताहे वदृमाणी से ॥२०६२॥ सो पक्खंतरमे में पि जाति [१३५-द्वि०] जति मे ततो मि तस्सेव । सीसत्तं होज्ज गतो वोत्तुं पत्तो जिणसगास ॥२०६३॥ आभहो य जिणेणं जातिजरामरणविष्पमुक्केणं । णामेण य गोत्तेण य सव्वण्णूसव्वदरिसीणं ॥४४६॥२०६४॥ किं मण्णे अस्थि कम्मं उदाहु जत्थि त्ति संसयो तुझं । वेतपताण य अत्थं ण याणसे तेसिमो अत्थो ॥४४७॥२०६५।। कम्मे तुह संदेहो मण्णसि तं णाणगोयरातीतं । तुह तमणुमाणसाधणमणुभूतिमयं फलं जस्स ॥२०६६।।
तं पन्न० गाहा । छलितो गाहा । सो पक्खं० गाहा । आभट्ठो गाहा । कि मण्णे गाहा । कम्मे गाहा । आयुष्मन्नग्निभूते कर्मणि भवतः सन्देहः, यतः किल तत् सर्वप्रमाणविषयातीतमिति । मैवं प्रतिपत्थाः । नैव हि तत् सर्वप्रमाणगोचरातिकान्तम्, अस्मत्प्रत्यक्षवाद, भवतश्चानुमानागमगम्यत्वात्। न हि तत् अप्रत्यक्ष सर्वथा यत् अन्यस्य कस्यचित् प्रत्यक्षं सिंहवत् । यथा सिंहः केपाश्चिदेव प्रत्यक्षोऽथ च तत्प्रामाण्यादागोपालं प्रतीतः, तथेहापि मत्प्रत्यक्षं कर्म सर्वप्रत्यक्षवाद्भवद्विज्ञानवदिति प्रतिपद्यस्व । आह-सर्वप्रत्यक्षत्वादित्ययमसिद्धो मां प्रति । न हि भवतोऽस्माभिः सर्वज्ञवं सम्भाव्यते, तदभ्युपगमे वा भवचनात् कर्मापि प्रतिपयेमहि । उच्यते-न, सर्वथा सर्वसंशयच्छेदनसामर्थ्यात् । इह यस्य सर्वथा सर्वसंशयच्छेदनसामर्थ्यमस्ति स सर्वज्ञो यथा क इति चेत् ! प्रत्यक्षत्वादविप्रतिपत्तेश्च नान्वयोऽन्वेषणीयः । यदि वा सर्वथा सर्वसंशयच्छेद[न]मपि न सर्वज्ञता, लिङ्गमभिधत्स्व । न चेदभिधीयतेऽभ्युपगम्यता
१ 'इउ त। २ बीओ को त हे। ३ 'मी प त हे को। ४ जालि' को । ५ पाइ जे ।। क को हे। कल त । ७ रमितत। 'गागेको । १ मणि दी हो । १० जाणसी हा को दी। याणसी त म। याणसि हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org