________________
____३३७
नि० ४२६ ]
वीरचरितम् । बारस चेव य वासा मासा छ च्चेव अद्धमासो य । वीरवरस्य भगवतो एसो छतमत्थपरियाओ ।।४१०।।१९.७१ ।। एवं तवांगणरती अपुल्वणं मुणी वि.रमाण । घोरं परीसहचर्मु अधियासित्ता महावीरो ।।४२०।।१९७२।। उप्पण्ण म्मि अणंते ण दृम्मि य छातुमथिए णाणे । रातीए संपत्तो महसेणवण म्मि उज्जाणे ॥४२१||१९७३।। अमरणरगयमहितो पत्तो धम्मवरचक्कयट्टित्तं । *वितियम्मि समोसरणे पावाए मज्झिमाए तु ॥४२२।१९७४॥ तत्थ किरें सोमिलज्जो त्ति माहणो तम्स दिक्खकालम्मि । पउरा जणजाणवता समागता जण्णवाडम्मि ।।४२३॥१९७५।। एगंते य विविने उत्तर पामम्मि जणवाडम्म । तो देवदाणविन्दा करन्ति महिमं जिणिन्दस्स ।४२४।।१९७६।। भवणवति वाणमंतर जोतिस[१३०-प्रवासी विमाणवासी य । सविहीर्य सपरिसा कासी णाणुप्पतामहिमं ॥१९७७।। मंणिकणगरतणचित्तं भूमीभागं समंततो मुरभि । आजोअणंतरेणं कॅरेन्ति देवा विचित्तं तु ॥४२५।।१९७८।। "वेंटट्ठाई सुरभि जलथलयं दिव्वकुसुमणीहारि । "पइरन्ति समंतेणं दसवण्णं कुसुमवास ॥४२६।१९७।।
१ ‘सेत्ता को। संतो जे । २ वणं तु उजाणं जे । : वरधम्मच म को। ५ वोय पि समोसरणं को हा दी म । ५ किल दी हा । ६ करिति म । वई वा म । ८ दृढीए को। इट्टीइ म । 'ड्डिए दी हा । ९ इतः पूर्व गाथाद्वयमधिक महादाको पु । यथा---
समोसरणे केवइया रूव पुच्छ वागरण सोय परिणामे । दाणं च देवमल्ले मल्ल्याणयणे उवरि तित्यं ।। जत्थ अव्यासरणं जत्थ व देवो महि दिओ पर । वाउदयपुप्फवदलपागारतियं च अभिओगा ।।
को २००१-२००१ । हा .. -५ । दी , ५ . -' । म ,५३-५ । 'समोसरणे' इति प्रथमां गाथामधिकन्य---"इयं न गाथा कंचित्पुम्न के अन्यत्रापि दृश्यते । इह पुनयुज्यते, द्वारनियमनोऽसंमोहन मम वगरणवक्तव्यताप्रतीनिनिधनत्यादिनि दयुक्तं हरिभद्रेः । १० करिति म । ११ विट' म। १२ पयरिति म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org