________________
३२३
३२३
नि० ३४१]
तीर्थकरवर्धमानचरितम् । खत्तियकुण्डग्गामे सिद्धत्यो णाम खत्तियो अत्थि । सिंद्वत्थभारियाए साहर तिसलाए कुच्छिसि ॥ १८३१ ॥ बाढं ति [१२०-द्वि० ] भाणितूणं वासारत्तस्स पंचमे पक्खे । सहरति पुव्वरत्ते हत्थुत्तर तेरसी दिवसे ॥ १८३२ ॥ गय 'उसभ सीह अभिसेय दाम ससि दिणयरं झयं कुम्मं । पउमसर सागर विमाणभवण रतणुच्चय सिहि च ॥१८३३॥ एते चोद्दस सुमिणे पासति सा माहणी पडिणियत्ते । जं रयणि अवहरितो कुच्छिसि महायसो वीरो ॥१८३४॥ *गय उसभ सीह अभिसेय दाम ससि दिणयरं झयं कुम्भं । पउमसर सागर विमाणभवण रतणुच्चय सिहि च ॥१८३५॥ एते चोद्दस सुमिणे पासति 'तिसला सुहप्पसुत्ता सा। जं रतणि साहरितो कुञ्छिसि महायसो वीरो ॥१८३६।। तिहिं णाणेहिं समग्गो देवीतिसलाए सो तु कुच्छिंसि । अध वसति सण्णिगन्भो छम्मासे अद्धमासं च ॥१८३७।। अध सत्तमम्मि मासे गब्भत्थो चेवभिग्गहं गेण्हे । णाई समणो होहं (१२१-प्र०) अम्मापितरम्मि जीयंते ॥१८३८॥ दोण्हं वरमहिलाणं गन्भे वसितूण गब्भसुकुमालो । णवमासे पडिपुण्णे सत्त य दिवसे समतिरेगे ।१८३९॥ अध" चेत्तसुद्ध पक्खस्स तेरसी पुनरत्त कालम्मि । हत्युत्तराहि जातो कुण्डग्गामे महावीरो ॥ १८४० ॥ आभरण रतणवासं वुढे तित्थंकरम्मि जातम्मि । सक्को ये देवराया सेंमागतो आगता णिधयो ॥ १८४१ ॥ तुट्टाओ देवीओ देवा आणंदिता सपरिसागा । भगवम्मि वद्धमाणे तेलोकक मुहावहे जाते ।। १८४२ ॥ ।। दारं ॥
१ गयसीहवसह म। २ रयणी हा दी। ३ कुच्छीउ म । कुच्छीओ दी । कुच्छीआ हा। ४ गयसीहवसह म । ५ °ति सा तिसलया सु म हा दी । ६ नास्ति म हा दी। प्रतिषु । ७ लाए सो य कुम । लाइ सो अ कु हा दी। ८ गिण्हे को दी हा । ९ जोवते को म हा दी । १० चित्त' हा दी । ११ वि म। व को । अ हा दी। १२ उवागतो म। उवागओ को हा दा । १३ तेलुक्क दी हा म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org