________________
नि० २९९]
ऋषभचरितम् । आसग्गीवे तारए मेरए मधुकेढवे णिसुभे य । बलि पहराते तध रामणे य णवमे जरासंधे॥१७४९॥ एते खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे य चक्कजोधी सव्वे ये हता सचक्केहि ॥१७५०॥
१ रावणे हा दी म । २ सिंधू हा दी म । ३ वि को.म। १ वि को म । ५ इतः परं निम्नलिखिताः नियुक्तिगाथाः हामदीप्रतिषु अधिकाः वर्तन्ते
पउमाभवासुपुज्जा, रत्ता ससि पुप्फदंत ससिगोरा। मुन्वयनेमी काला, पासो मल्ली पियंगाभा ॥ वरकणगतविभगोरा, सोलस तित्थंकरा मुणेयव्वा । एसो वण्ण विभागो, चउवीसाए जिणवराणं ॥ पंचेव अद्धपंचम चत्तारखुट्ठ तह तिगं चेव । अढाइज्जा दुण्णि अ दिवइहमेगं धणुसयं च ॥ नउई असीइ सत्तरि सट्ठी पण्णास होइ नायव्या । पणयाल चत्त पणतीस तीसा पणवीस वीसा य॥ पण्णरस दस धणि य, नव पासो सत्तरयणिओ वीरो । नामा पुव्वुत्ता खलु, तित्थयराणं मुणेयव्वा ॥ मुणिमुन्नओ अ अरिहा, अरिट्ठनेमी अ गोअमसगुत्ता । सेसा तित्थयरा खलु, कासवगुत्ता मुणेयव्वा ॥ इक्खागभूमि उज्झा सावत्थि विणीअ कोसलपुरं च । कोसंबी वाणारसी चंदाणण तइ य काकंदी ॥ भहिलपुर सीहपुरं चंपा कंपिल्लं उज्झ रयणपुरं । तिण्णेव गयपुरंमी मिहिला तह चेव रायगिहं ॥ मिहिला सोरिअनयरं वाणारसि तह य होइ कुंडपुरं । उसमाईण जिणाणं जम्मणभूमी जहासंखं ॥ मरुदेवि विजय सेणा सिद्धत्या मंगला सुसीमा य । पुहवी लक्खग सामा नंदा, विण्हू जया रामा ॥ मुजसा सुचया अइरा, सिरी देवी पभावई । पउमावइ अ वप्पा अ, सिव वम्मा तिसला इअ ॥
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org