________________
५८०
विशेषावश्यकभाष्ये
[नि० ५६६देहंतो जा गाहा । जीवदेहस्यान्तः कर्मसम्बन्धितास्ति, कर्मकार्यवेदनायुतत्वात . देहपर्यन्तवत् । अथ तस्या वेदनायाः कर्मकार्यत्वमसिदं मन्येथाः किं कारगैवासौ वेदना ? ततः सिद्धस्यापि वेदनावश्यं भाविनी निष्कारणत्वात्, जीवदेहान्तर्वेदनावत् ॥३००७॥
जति वा बन्झणि मित्ता सा तदभाण होऊन तो अंतो। दिहा य सा मुबहुसो वाहिं [१९८-०]णिव्वेतणस्सावि ॥३००८॥
___ जति वा गाहा । यदि चैवं त्वया कल्पे(प्ये)त बाह्य वेदनानिमित्तैवासावन्तर्वेद नाऽपि । एवं तहिं अन्तर्वेदनाया बहिर्वेदन(ना) कारणम् । कर्म कारणं न भवति, तदभावेऽपि जायमानत्वात्, तन्तव इव घटस्य ॥३००८।।
जति वा विभिण्ण देसं पि वेतणं कुणति कम्ममेवं ते। कधमण्णसरीरगतं ण वेतणं कुणति अण्णस्स ॥३००९।।
जति वा वि० गाहा । यदि वा भिण्ण(न्न)देशमपि कर्म स्वपर्यन्ते वर्तमानमभ्यन्तरेऽपि वेदनां करोति, एवं भवतः प्राप्तम् - अन्यशरीरेऽन्यशरीरस्थं कर्म वेदनं(ना) करोति भिन्नदेशत्वात् बहिःस्थितकर्मवत् ।।३००९।।
अथ तं संचरति मती ण वर्हि तो कंचुओ व्य णिच्चत्थं । जं च जुग पि वियणा सव्वम्मि वि दीसते देहे ॥३०१०॥
अध तं संचरति गाहा । अथैतदनिटं मा प्रापदिति बहि:स्थितमप्यन्तःसञ्चारित्वाद् वेदनां करिष्यति कर्मति। एवं कल्पनायामभ्युपगमविरोधस्ते - बहिः कञ्चुकवन्नित्यस्थं कर्मेति । अथवा न क्रमेण सच्चरति कर्म, युगपद् बहिरन्तरताकार्यवेदनासम्भवात् , हस्त-पादादिभिन्न देशबहिर्वेदनाकारिकर्मवत् ॥३० १०॥
ण भवंतरमण्णेति य सरीरसंचारतो तदणिलो छ । चलितं णिज्जरितं तिय भणितमकम्मं च जं समए ।।३०११॥
ण भवंतरमण्णेति गाहा । भवान्तरं नानुगच्छति कर्म गिरसञ्चारित्वात, वातादिवत् । ननु भवतोऽपि परलोकास्तित्ववादिनोऽभ्युपगमविरोध इति चेत् , तन्न, यत आह-आगमेऽस्माकमुक्तम्-'यच्चलितं कर्म तन्निजर्णिमकर्म च भवति' इति कुतस्तस्य वान्तरानुगमनम् ? 'अचलितमनुदीर्णं भवान्तरमनुगच्छति' इत्या गमात् ॥३०११॥ I fir१ हेस नास्ति । २ वे सा ण हे त । ३ हुज्ज हे। ५ बाह्यकर्मनि' इति प्रतौ । ५ तो हे। तर कर्मान्यत्र पर्य' इति प्रतौ। ७ वयगा जे। ८ सई हे त । ९ चि हे। १० कर्म देहशरी° इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org