SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ नि० ५६६] द्विफ्रियनिवः । होज्ज ण विलक्खणाई समयं सामण्णभेतणाणाई । वहुआण को विरोधो समयम्मि विसेसणाणाणं ॥२९२८॥ होज्ज गाहा । सामान्य-विशेषयोविलक्षणत्वं युक्तम् , अनाकार साकारोपयोगनहणभेदात् । शीतोष्णवेदनादीनां तु विशेषाणां बहूनामपि साकारोपयोगग्रहणाविशेषात् विलक्षणत्वं नास्तीति साधनधर्मासिद्धो दृष्टान्तः । ततश्च बहूनामपि विशेषाणामेककाले ग्रहणं युक्तम्, अविशेषग्रहणत्वात् एकोपयोगवत् ॥२९२८॥ आचार्य आह-. लक्खणभेतातो' चिय सामण्णं च जमणेगविसयं ति । तमधेत्तुं ण विसेसण्णाणाई "तेण समयम्मि ॥२९२९॥ लक्खणभेतातो च्चिय । एतदेव हि विशेषाणां विशेषत्वं यत्ते परतो विशिष्यन्ते एतदेव लक्षणं भेदानाम् , संज्ञास्वालक्षणा(ण्य स्वतत्त्वप्रयोजनमतिभेदात् । सामान्य चानेकविषयम् , अनेकत्वं च लक्षणभंदकृतमिति विशेषज्ञानानि विलक्षणान्येवेति सिद्धः पक्षधर्मः, त्वदीयप्रमाणे वा विलक्षणत्वादिति प्रत्युत उभयासिद्धो हेतुरिति, सामान्यमगृहीत्वा विशेषग्रहणमेव नास्तीति । तेनैकस्मिन् समये बहूनि विशेषज्ञानानि छद्मस्थस्य नेष्यन्ते ॥२९२९।। तो सामण्णग्गहणाणंतरमीहितमवेति तब्भेतं । इय सामण्णविसेसावेक्खा जावंतिमो भेतो ॥२९३०॥ तो सामण्णग्गहणा० इत्यादि । ततः सामान्यग्रहणानन्तरमीहाविशेषादीहितमवायेनाऽवैति तद्भेद म्],एवं तरतमयोगात् सामान्यविशेषापेक्षा, यावदन्यो भेदो विशेष एव, न सामान्यमिति ।।२९३०॥ इय पण्णवितो वि जतो ण पवज्जति सो ततो कतो वज्झो । तो रायगिहे समय किरियाओ दो प[१९३-०]रूवेन्तो ॥२९३१॥ मणिणागेणारद्धो भयोववत्तिपडिवोधितो वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कतो" ॥२९३२।। इय पण्ण । मणिणागेण गतार्था ॥२९३१-३२॥ पंचसता चौताला तइया सिद्धिं गतस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिहि उप्पण्णा ॥२९३३॥ १°भेयाठ हे । २ इं ण य समेतणजे । ३ वेक्खी है । ५ तमाचायेना इति प्रतौ । ५ जया को । ६ तो हे ' ७ भयवं त समय किरियातो। ८ स्वंतो हे, वेतो को। ९ 'त्तिओ पहे। १. 'तो ॥२७॥४४३॥ इति, गडाख्यः पञ्चमो निवः त । ११ इय पंचमोवि-इति प्रतौ । १२ दिट्टी हे दी हा, दिहिमुष्प त । १३ उववण्णा दी हा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy