________________
विशेषावश्यकभाष्ये
[नि०५६६जणु गाहा । ननु सूत्रे जीवत्वनिषेधनमपरिपूर्णत्वादवशेषदेशानाम्, तत एवापरिपूर्णत्वादन्यप्रदेशोऽपि निषिद्ध एव । सूत्रे वृत्स्नः परिपूर्णसर्वप्रदेशसंघातो जीवः उक्तः, न चरमप्रदेश एव केवलमिति नैवास्माकमभ्युपगमविरोधः । सूत्रप्रमाणकस्य भवत एवाभ्युपगमविरोधोऽन्त्यप्रदेशस्य जीवत्वं निषिद्धम युपगच्छतः ॥२८२५॥
अपि च प्रमाणम् - तंतू पडोवकारी ण समत्तपडो य समुदिता ते तु । सव्वे समत्तपडओ सव्यपदेसा तथा जीवो ॥२८२६॥
___ तंतू गाहा । एकस्तन्तुः समस्तपटो न भवति, पटोपकारित्वात् , तन्त्वेकदेशवत् । एवमेकप्रदेशो जीवो न भवति, तदुपकारित्वे तदेकदेशत्वात् , एकतन्तुपटत्ववत् । सर्वप्रदेशा जीवः तदुपकारित्वे परिपूर्णत्वात् , समस्ततन्तुपटत्ववत् ॥२८२६।।
एवंभूतणयमतं देसपतेसा ण वत्युणो भिण्णा । तेणावत्थु ति मता कसिणं चिय वत्थुमि से ॥२८२७।।
एवंभूत० गाहा । एवम्भूतनयस्य देश-प्रदेशा वस्तुनो न वि(भि)द्यन्ते, वस्त्वेव कृत्स्नं परमार्थः तद्देश-प्रदेशास्तदतिरिक्ताः अभावः, तदव्यतिरिक्तित्वात्तदेव वस्तु, कि तैः कल्पितैरिति ? ॥२८२७॥ जति तं पमाणमेवं कसिणो जीवो अधोक्याराती । देसे वि सव्ववुद्धी पवन सेसे वि तो जीवं ॥२८२८||
जति तं पमाण० गाहा। यद्येवम्भूतनयमतं प्रमाणम्, ततः कृत्स्नो जीवः प्रपद्यताम् । अथोपचारादन्त्यप्रदेशो(शे) जीवत्वमवोपेप्वप्युपचारादेव जीवत्वं प्रतिपद्यस्व ॥२८२८॥
जुत्ती व तदुक्यारो देसोणे ण तु पदेसमेत्तम्मि । जध तंतूणं व पडे पडोवयारो ण तंतुम्मि ॥२८२९।।
जुत्तो व गाहा । युक्ततरो वा तदुपचारः, एकदेशोनबहुवात् । न तु देशमात्रे, एकत्वात् । एकप्रदेशोने वा जीवे जीवोपचारो युक्तः, तःकार्याभिव्यक्तेः, एकतन्तूने पटे पटोपचारक्त् ।।२८२९।। इय पण्णवितो जाधे ण पवज्जति सो ततो कतो वझो । तेत्तो आमलकप्पाथै मित्तसिरिणा सुहोवायं ॥२८३०॥
१ "त्थु त्ति को हे। २ °न्धु सिद्धं त । ३ संप त । ४ जत्तो हे । ५ देसूणे को है। ६ मि त, णम्मि को । ७ ननु इति प्रतौ। ८ शोने वा जीवे वा जोवो इति प्रतौ । ९ कतो ततो हे त । १० ततो हे । ११ ए हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org