________________
नि० ४८६]
गणधरवादे निर्वाणसिद्धिः।
४५९
एवं पि गाहा । एवमपन्याख्यानमपाकृत्यापि पूर्वव्याख्यानैर्मुक्तः सन् पदार्थ इत्येतावद्भवेत्, निःसुखदुःखत्वं तदवस्थो दोष इति । तदपि च न, मुक्तसुखस्य प्रतिपादितत्वात् । ये तु [प्रिया]प्रिये पुण्यापुण्यकृते, ताभ्यां न स्पृश्यते मुक्तः, पुण्यापुण्यकर्माभावात् । अन्यत्तु मोक्तं सुखमव्याबाधमस्त्येवेति । तच्च प्राक् प्रतिपादितम् ॥२४७७॥
णाणाबाधत्तणतो ण फुसंति ण वीतरागदोसस्स । तस्स 'पियमप्पियं वा मुत्तसुहं को पसंगो त्य ॥२४७८॥
णाणाबाधत्तणतो इत्यादि । ज्ञानाऽनाबाधत्वात् वीतरागद्वेषस्य प्रियाप्रियाभावः, तद्वत् सांसारिकसुखदुःखाभावः सिद्धस्य, मुक्तसुखाभावे कः प्रसङ्गः ? इति तद् मुक्तसुख स्वाभाविकं स्वप्रतिबन्धविगमात् स्वयमेवाविर्भवतीत्युक्तं यत् ॥२४७८।।
छिण्णम्मि संसयम्मि जिणेण जरमरणविप्पमुक्कैणं । सो समणो पव्वइतो तिर्हि तु सह खण्डियसतेहिं ॥४८४॥२४७९॥
॥ गणधरा समत्ता॥ छिण्णम्मि संसयम्मि। एवमेकादशो गणधरः छिन्नसंशयत्वात् सम्यग्ज्ञानप्रभासं अधिगम्य प्रभासः श्रमणो भूतनिभिः सह खंडिकशतैरिति । गणधरप्रतिपादनं प्रवाजनं प्रव्राजनवक्तव्यता समाप्ता ॥२४७९||
अथेदानीमेतेषामेव गणधराणामविनाभाविकारणानि निवर्तक निमित्ताऽपेक्षा-परिणामीनि वस्तुसद्भावप्रतिपादनाय यथायोगमनुयोगाङ्गानि सम्भवत एकादशामूनि भण्यन्ते
खेत्ते काले जम्मे 'गोत्तमगार छतुमत्थपरियाए । केवलिय आयु आगम परिणेव्वाणे तवे चेव ॥४८५।।२४८०॥
द्वारगाथा ॥२४८०॥
एतेषां द्वाराणां यथानुक्रममेव प्रतिनिर्देशः ॥ क्षेत्रं जनपद-ग्राम-नगरादिमगधा गोवेरगामे जाता तिण्णेव गोयमैसगोत्ता । [१६३-द्वि०] कोल्लोगसण्णिवेसे "जातो वियत्तो सुधम्मो य ॥ ४८६ ॥
॥२४८१॥ १ प्पिय हे। २ यम्मी को है त । ३ तिहि ओ स हे। ४ छ॥५३॥ ४७६ गणधर वादात् पूर्व १५४९ उभयं २०२५ इत्येकादशगणधरवादः समाप्तः तत्समाप्तौ च समाप्ता सर्वाऽपि गणधरवादवक्तव्यता ॥छ। त। ५ खित्ते म । ६ गुत्तम म । . 'रिनिव्वा हे म। ८ इतः परं तप्रतौ 'इत्येवमेता अष्टादशनियुक्तिगाथाः' इत्येवं निर्दिष्टम् । गाथाः नोवृताः । हेप्रतावपि नोद्धृताः । ९ गोब्बर' को दी हा। गुब्बर म । १० गोयमा जे त हे । ११ कुल्लागौं म । १२ जाउ म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org