________________
विशेषावश्यकभाष्ये
[ नि० ४५५
किं गाहा । तुल्ये वाsसत्त्वे किमिह हस्वादेव दीर्घप्रत्ययो न दीर्घादेव, अथवा खपुष्पात, न वा खपुष्प एव खपुष्पादिति विशेष हेतुरभिधेयः || २१६७॥ किं वाऽवेक्खाए' च्चिय होज्ज मती वा सभाव एवायं । सो भावो त्ति सभावो वंज्झापुत्ते ण सो जुत्तो ॥ २१६८।।
किंवा गाहा । अथवा किमिहापेक्षयैव सत्त्वे सति केयमपेक्षा नाम ? स्यान्मतिः - स्वभाव एवायमिति । अतः स्वो भावः स्वभाव इति स्वपरभावाभ्युपगमात् स्वमतविघातः । न च वन्ध्यापुत्रादीनां स्वभाव परिकल्पनमनुरूपम् ॥ २१६८॥
३८२
होज्जाsक्खातो वा विष्णाणं वाऽभिधाणमेतं वा ।
दीहं ति व हुस्सं ति व ण तु सत्ता सेसधम्मा वा ।। २१६९ ।।
होज्जा ० ० गाहा । अथवाऽपेक्षा तो विज्ञानमभिधानमात्रं वा भवेत् ह्रस्वदीर्घमिति न तु सत्ता, शेषधर्मा वा रूपादयः ॥ २१६९ ।।
बा,
इधरा हुस्साभावे सव्वविणासो हवेज्ज दीहस्स |
णय सो तम्हा सत्तादयोऽणवेक्खा घडादीणं ॥ २१७० ॥
इध० गाहा । इतरथा हि-हृस्वदीर्घयोर्यदि सत्तादयोऽप्यपेक्षया स्युः, अतो हस्वविनाशे दीर्घस्य दीर्घव्यपदेशवत् सर्वथा नाशः स्यात् । न चेष्यते । तस्मादनपेक्षा: सत्तादयो घटादीनामिति ॥ २१७० ॥
जावि अवेक्खाऽवेक्खणमवेक्ख [ १४२ - द्वि० ] यावेक्खणिज्जमण वेक्खा | साण मता सव्वेसु वि संतेसु ण सुण्णता णाम ।। २१७१ ।।
जा विगाहा । याऽपीयमपेक्षा नामेयमपि न अपेक्षणमपेक्षकमपेक्षणीयं चानपेक्ष्य सिध्यति । न च सर्वेषु सत्सु शून्यता नामेति ॥ २१७१ ॥
किंचि सतो त परतो तदुभयतो किंचि णिच्चसिद्धं पि । जलदो घडओ पुरिसो भं च ववहारतो णेयं ॥ २१७२॥ णिच्छयतो पुण वाहिर्रणिमित्तमेत्तोवयोगतो सव्यं । होति सतो जमभावो ण सिज्झति णिमित्तभावे वि ।। २१७३ ।
किंचि गाहा । णिच्छय० गाहा । इह किञ्चत् स्वत एव सिद्धयति यथा कर्तृनिरपेक्षस्तत्कारणद्रव्यसंघाताऽनन्यो मेघः । किञ्चित् परतो यथा कुलालकर्तृको
१ वावि हे । २ चिय हे । ३ हस्सं को है । ४ हस्सा को हे । ५°विक्खा हे ६ खगोsवे को । 'खगोऽवि' हे । 'क्खयमवेक्ख इति तु सम्यक स्यात् । ७ तु जे । 'रि' को ।
८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org