________________
३८० विशेषावश्यकभाष्ये
[नि०४५५संति च्चिय ते भावा संसयतो सोम्म ! थाणुपुरिसो व्व । . अथ दिटुंतमसिद्धं मण्णसि णणु संसयाभावो ॥२१५६॥ ___ संति गाहा। सौम्य सन्ति हि भवतोऽपि भावाः, संशयात् । इह यत् संशय्यते तदस्ति, यथा स्थाणु-पुरुषो। यच्चासत् न तत् संशय्यते, यथा वपुष्प-खरविपाणौ । अथ भवदभिप्रायात् स्थाणुपुरुषयोः सत्त्वमसिद्धम्, अतो ननूक्तम्- 'असति संशयो न युक्तः' इति । २१५६।।
मव्वाभावे वि मती संदेहो 'मिमिणए' व्व णो तं च । जं सरणातिणिमिनो सिमिणो ण तु सव्वधाऽभावो ॥२१५७॥
सव्वा० गाहा । स्यान्मतिः-असत्यपि संशयो दृष्टः स्वप्नादौ। तच्च न, स्मरणादिनिमित्त वात् स्वप्नस्य ॥२१५७॥
अणुभूतदिट्ठचिन्तितसुतपयतिविकारदेवताणूगा । सिमिणस्त णिमित्ताई पुण्णं पावं च णाऽभावो ॥२१५८॥
अणु० गाह।। इहानुभूतादिस्मरणनिमित्तः स्वप्नो नाभावः ॥२१५८॥ विण्णाणमयत्तणतो घडविण्णाणं व सिमिणओ भावो । अधवा विहितणिमित्तो घडी ब्व णेमित्तियत्तातो ॥२१५९॥
. विण्णाण गाहा । भावः स्वप्नो विज्ञानमयत्वाद् घटविज्ञानवत् । अथवा नैमि. त्तिकत्वाद् घटवद् । विहितं चास्य निमित्तमनुभूतादिकमनेकविधम् ॥२१५९॥
सव्वाभावे व कतो सिमिणोऽसिमिणो ति सच्चमलियं ति । गंधव्यपुरं पाडलिपुत्तं तच्चीवयारों त्ति ॥२१६०॥ कज्ज ति कारणं ति य सज्झमिणं साधणं ति कत्त ति । वत्ता वयणं वच्चं परपक्खोऽयं सपक्खोऽयं ॥२१६१॥ किं चेह थिरदयोसिणचलतारूवित्तणाई णियताई । सदादयो य गंज्झा सोत्तादीआई गहणाई ॥२१६२।। [१४१-५०]समता विवज्जओ वा सव्वागहणं च किण्ण मुण्णम्मि । किं सुण्णता व सम्मं सग्गाहो किं व मिच्छत्तं ॥२१६३।।
१ मुमि को। २ गइव्य त । ३ मुमि त हे । ५ मुमि त । ५ सव्व' जे । सव्वमिलि' त। ६ तत्थों त को हे। यारं त । ८ वत्थं त। ९ गेज्झा को। १० जयाओ त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org