SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये दवे गाहा । तत्रैव द्रव्ये रूपादावन्यत्रान्यत्र च गुणे सञ्चरतः सप्ताष्टौ वा समयः । अन्ये तु गुणे अष्टौं समयान्मन्यन्ते तत्पर्याये सप्तेति ॥ ७१८ ।। जध जह हुमं वत्युं तथ तथ थोवोवयोगता होति' । दव्वगुणपज्जवेसुं तथ पत्तेयं पिणातव्यं ॥ ७१९ ॥ ૪૦ जय गाहा । यथोत्तरं द्रव्यगुणपर्यायाणां सूक्ष्मत्वात् स्तोकोपयोगता । पृथक् पृथगपि च सूक्ष्मत्वादेव क्रयादिपूपयोगभेदः ॥ ७१९ || तत्थण्णत्थ य खेत्ते दव्वे गुणपज्जवोवयोगे अ । चिति ली सा पुण णाणावरणक्खयोक्समो ॥७२० ॥ *सा सागरोत्रमाई च्छावट्ठि होज्ज सातिरेगाईं । विजयतिसु दो वारे गतस्स णरजम्मणा समयं ॥ ७२१२ ॥ तत्थ० गाहा । सा सा० गाहा । लब्धिस्तदावरणक्षयोपशमलाभः । सा हि तत्रान्यत्र क्षेत्रे तदन्यद्रव्यगुणपर्यायोपयोगे यावत्तिष्ठत एव । सा च षट्षष्टिः सागरोपमाण्यधिकानीति ॥ ७२०-७२१॥ सव्वजहणो समयो दव्वातिसुं होति सन्त्रजीवाणं । 'सो तु सुरणारयाणं हवेज्ज किध खेत्तकाले ॥७२२|| चरिमसमयम्मि सम्मं पडिवज्जंतस्स जं चिय विभंगं । तं होति अधिणाणं तस्स वितियम्मि से 'पडति ॥ ७२३ ॥ सव्य० गाहा । चरि० गाहा । सर्वद्रव्यादिषु जघन्यतः समयमवस्थानम् | तच्च मनुष्यतिरश्चां प्रतिपातादुपयोगाच्च सर्वथाऽप्यविरुद्धम् । देवनारकाणां तु क्षेत्र - काल्तश्चरमसमयसम्यक्त्वप्रतिपत्तौ विभङ्गाज्ञानमेवावधिः सम्पद्यतेऽनन्तरसमयप्रच्युतस्य प्रच्यवत इति ॥ ७२२-७२३|| चलो हि पुनरनवस्थित इत्यर्थः । संवर्द्धमानो हीयमानों वा । तत्र च - 1 Jain Education International "वड्ढी वा हाणी वा चतुव्विधा होति खेत्तकालाणं । दवे होति दुविधा छव्हि पुण पज्जवे होति ॥ ५८॥७२४|| "बड्डी वा हाणी वाणंताऽसंखेज्जसंखभागाणं । संखेज्जाऽसंखेज्जाऽणंतगुणा चेति "च्छन्भेता || ७२५ || १ होई त । २ सो को । ३ छा को है त । ४ 'याईसु हे । ५ दव्वाईस है । पुण सु को है त । ७ गतस्स को हे। ८ पढति त । ९ को हे त । १० "भा तु पज्जवे च्छव्विधा होति जे । ११ को है१२ चेतिछ को हे त । ६ For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy