SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३० न चोत्पादव्ययौ न स्तो ४८६, १५५ न चोभयादिभावस्य ४३४, १३६ न जलस्यैकरूपस्य १८३, ५३ न तज्जननस्वभावाश्चेत् ४८, १५ न तथाभाविनं हेतु ७५, २३ न तद् भवति चेत् किं न २५२, ७४ न तद्गतेर्गतिस्तस्य २६६, ८० न तयोस्तुल्यतैकस्य ३३७, १०४ न तस्यामेव संदेहात् ७१, २१ न तादात्म्यं द्वयाभाव° ६४५, २०५ न धर्मः कल्पितो धर्म° २८८, ८८ न नास्ति ध्रौव्यमप्येव ४८७, १५५ न पुनः क्रियते किञ्चित् ४१८, १३१ न पूर्वमुत्तरं चेह ३४५, १०७ न प्रतीत्यैकसामर्थ्यं ३१०, ९४ न प्रत्यक्षं यतोऽभावा° ३७६, ११८ न प्राणादिरसौ मानं ६८, २१ न भोक्तृव्यतिरेकेण १७७, ५१ न मानं मानमेवेति ४९६, १५८ न युज्यते च सन्याया° ५३३, १६९ न ह्युक्तवत् स्वहेतोस्तु ६५७, २११ न लौकिकपदार्थेन ६०१, १९३ न विनेह स्वभावेन १७१, ४९ न विविक्तं द्वयं सम्यग् ६९०, २२० न वृद्धसम्प्रदायेन ५९९, १९१ न सत्स्वभावजनक' ४३३, १३६ न स्वसत्त्वं परासत्त्वं ४९८, १४९ न स्वभावातिरेकेण १६९, ४८ न स्वसंधारणे न्यायात् ४३९, १३८ न हिंस्यादिह भूतानि १५८, ४५ न हेतुफलभावश्च २८६, ८७ नरकादिफले कांश्चित् १९८, ५७ ना भेदो भेदरहितो ५१५, १६५ Jain Education International शास्त्रवार्त्तासमुच्चय नाक्षादिदोषविज्ञानं ४००, १२४ नात्माऽपि लोके नो सिद्धो ४०, १३ नाना योगी विजानात्य' ५३९, १७२ नानात्वाबाधानाच्चेह ३२४, ९९ नानुपादानमन्यस्य २१७, ६२ नानुवृत्तिमिवृत्तिभ्यां ५२८, १६८ नान्यप्रमाणसंवादात् ६११, १९४ नान्योऽन्यव्याप्तिरेकान्त' ५०८, १६२ नाप्रवृत्तेरियं हेतुः १४८, ४३ नाभावो भावतां याति २४८, ७३ नाभावो भावमाप्नोति ७७, २३ नाभेदो भेदरहितो ५१५, १६५ नाभ्यास एवमादीनां ६२१, १९७ नामूर्ती मूर्त्ततां याति २३४, ६७ नाम्ना विनाऽपि तत्त्वेन २८१, ८५ नार्थान्तरगमो यस्मात् ४४५, १४१ नार्थापत्त्याऽपि सर्वोऽर्थं ५८३, १८७ नासतो विद्यते भावो ७६, २३ नासत् सज्जायते जातु ४४९, १४२ नासत् सज्जायते यस्मा ४४१, १३९ नासत् स्थूलत्वमण्वादौ ४६, १४ नाहेतोरस्य भवनं २५६, ७६ नित्यत्वापौरुषेयत्या° ६०२, १९२ नित्यमर्थक्रियाऽभावात् ४६८, १४९ नित्यस्यार्थक्रियाऽयोगो° ४६२, १४७ नित्येतरदतो न्यायात् ४५०, १४३ नित्यैकयोगतो व्यक्ति' ५३६, १७० नियतेनैव रूपेण १७३, ४९ नियतेर्नियतात्मत्वा' १८१, ५२ निवर्त्तते च पर्यायो ५२२, १६७ निष्पन्नत्वादसत्त्वाच्च ६५६, २१० नेत्थं बोधान्वयाभावे ३४७, १०८ नैकान्तग्राह्यभावं तद् ३९१, १२२ For Private & Personal Use Only www.jainelibrary.org
SR No.002647
Book TitleSastravartasamucchaya
Original Sutra AuthorHaribhadrasuri
AuthorK K Dixit
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy