SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१९ का पृ०९८,वि.पृ०५३०] न्यायमञ्जरीप्रन्थिभङ्गः सल्लक्षण ब्रह्मेति' । ब्रह्म हि व्यापकं सूच्यते । सत्तायाश्च सकलवस्तुव्यापक - त्वात् तत्वम् । न तु 'एकमेवाद्वितीयमेव' [छान्दो० उप० ६. २. १. ] इत्यादेरागमस्य सिद्धार्थप्रतिपादकत्वेन प्रामाण्यमेव नास्तीति तदाह-वेदस्य च सिद्धेऽप्यर्थ इति । ततस्त्य एव चायमिति । ततस्त्योऽविद्यात आगतः । न हि दहनपिण्डादिति तथा च श्रुतिः – “तदेतत् सत्यम् - यथा प्रदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ति सरूपाः । तथाऽक्षराद् विविधाः, सौम्य, भावाः । प्रजायन्ते तत्र चैवापयान्ति ॥" [ मुण्डकोप०, २. १. १. ] इति ॥ __ अस्यार्थवादत्वान्न यथाश्रुत एवेति। आत्ममाहात्म्यप्रतिपादनेन तदधिगमार्थे शास्त्रार्थे प्ररोचनार्थमिमे अर्थवादाः । तस्मात् सुखदुःखाद्यवस्थाभेदेऽपीत्यादिना सालम्बनत्वमर्थवादानामाह । ग्रहणप्रागभावोऽपीति । अभेदग्रहणस्यानुत्पत्तिर्भेदग्रहणं चेति द्विविधा अविद्या तैरुक्ता । तत्कृतः परमात्मनोऽवच्छेद इति । अभिन्नस्य भेदेन प्रतिभासनम् । वाद्यन्तरोपगतसंसारवच्चेति । नैयायिकोक्तः संसा[37]रो यथाऽनादित्वात् तात्त्विकः तथेयं स्यादिति । विलक्षणोपपाते हीति । यथा अग्निसंयोगोपपाते परमाणुगतायाः श्यामतायाः निवृत्तिः । एकात्मविषयोऽभ्युपायोऽभ्युपगमो येषां तेषां मते न विलक्षणो द्वितीयो हेतुरस्ति, आत्मैवाभ्युपायः । अविद्यानिवृत्तौ विद्या हि तदभ्युपायः, सा चात्मनो न भिन्नेति । १ तुलना-'ओं तत् सदिति निर्देशो ब्रह्मणः...।' गीता १७.२३ । २ तुलना'सोऽस्मान् बुद्धिगुणैः स्वयं निगडितान् स्वांशान् कृपासागरो, दीनान् मोचयतु प्रभुर्गुणमयं पाशं दहन् लीलया । योगवार्तिकमङ्गलश्लोक ।...बलवद्भिरग्निविस्फुलिङ्गादिभिः सांशदृष्टान्तैर्विरोधादाकाशसूर्यादिदृष्टान्ता अखण्डतापरा न भवन्ति...योगवार्तिक, १.२४ । ३ तुलना-'तामसो हि प्रत्ययः आवरणात्मकत्वाद् अविद्या विपरीतग्राहकः संशयोपस्थापको वाऽग्रहणात्मको वा । भगवद्गीता शाङ्करटीका १३.२ । ४ मुद्रितमञ्जर्या तु 'वेद्यान्तर' इति पाठः । ५ प्रलो. वा सम्बन्धाक्षेपपरिहार ८६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy