________________
10
printed text of the Nyāyamanjarı is corrupt. This commentary yields important correct readings. This will be clear from the following table wherein we have compared the readings yeilded by the commentary with those yielded by the printed text. In this table we notice that there are some granthis which are missing in the printed text of the Nyāyamañjari. This means that in the printed text some passages of the text of the Nyāyamanjarī are missing. This is even corroborated by the fact that seven karikas quoted from the Nyayamanjari in the Syadvadaratnakara (pp. 62-64) are not there in the printed text of the Nyāyamañjari.
Nyāyamanjari (Kashi Edition)
Nyāyamanjarigranthibhanga Missing
प्रमाणाद्धि भिन्नं फलम् (p.8) मनुकूळेतर (p.23)
अनुकूलतदितर (13) भविवेकात् प्राप्तिः (23-24)
अविवेकात् प्रवृत्तस्य प्राप्तिः (14) 'वादांश्च (24)
वादाच्च (15) शब्दात्त्वतदं (33)
शब्दात्त तदं (18) समग्राम (37)
समप्रांश (21) नियोगव्यापरं परिगृह्य तेन वस्तुनि (44) नियोगव्यापारपरिगृहीते वस्तुनि (29) मा स्म पान्य गृहं विश (45)
पान्थ ! मा मे गृहं विश (33) दृश्यादर्शनवाच्यः (46)
'दृश्यादर्शन'शब्दवाच्यः (34) अभावान्तरकरणत्वे (52)
अभावान्तरकरणे (36) भैव शब्दानुसारेण वाच्यस्थितिरुपेयते (53) न वै शब्दानुसारेण वस्तुस्थितिरुपेयते (36) (असत्त्वाधीन) दृश्य (54)
पिशाचादेस्तु दृश्य (38) मात्मांशावलम्बनं (54)
आत्मालम्बनं (39) चित्रत्वात् (56)
भिन्नत्वात् (40) अनुपलब्धेः (58)
अनुपलब्धे (42) न धर्मादिशक्तित्वात् (65)
न धर्मादेः शक्तित्वात् (45) एवमेवेदम् (70)
एकमेवेदम् (47) भन्यदा दृष्टत्वादिति (71)
अन्यदाऽदृष्टत्वादिति (47) मेत्तव्यः (78)
हन्तव्यः (49) स एव विषया (80)
स एव विषयो 50) कचित्त्वदर्शनाभ्यासः (83)
क्वचित् कुदर्शनाभ्यासः (51) अर्थापाये (86)
अर्थाभावे (54) अक्षजेक्षणात् (93)
रजतेक्षणात् (57) प्रत्यक्षत्वमतो (94)
प्रत्यक्षत्वमदो (57) संस्थाभ्यसनकल्पितः (97)
संस्थाभ्यासोपकल्पितः (58) म तु धर्मिणः (98)
न तु भ्रातुर्धर्मिणः (58) मिष्प्रतिभ (100)
निष्प्रतिघ (58)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org