SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ का०पृ०२५६, वि०पू०२८०] न्यायमारोग्रन्थिभङ्गः ११७ ___ सर्वाङ्गोपसंहारेणेति । यदा सर्वाङ्गान्युपसंहत्ते शक्नुयात् तदा काम्यं कुर्यादिति व्यवस्थापनात् । भवग्रहे वर्षप्रतिबन्धे । श्वोभूते जुहुयाद । द्वितीये दिने होमशेष समापयेत् । ननूपनयनादेब्रह्मवर्चसादिफलात् कर्मणः पशवो भविष्यन्तीत्याशङ्क्याह-न हि ब्रह्मवर्चसफलादिति । सपत्ययप्रवर्तन मिति । सचेतनो हि कथं निष्फले प्रवर्तेतेति । क्षीणं तत्रैव जन्मनि । 'न च स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते' [लो. वा० चित्राक्षेपपरिहार, १५] इति शेषः । यो वृष्टिकाम इति' । यो वृष्टिकामः [107A] स सौभरेण स्तोत्रविशेषेण स्तुवीतेत्येतावदेवोक्तम् । तत्र 'यदि न वर्षेत्' इत्यादि नोक्तम् । यदि कामयेतेति। सदो यत्र होत्रादयः ऋत्विजो याज्यानुवाक्यास्तोत्रादिपाठव्यापारमुपविष्टाः सम्पा दयन्ति, तन्नीचैमिनुयात्. अनुच्चाः स्थूणास्तत्र निदध्यादित्यर्थः । यथाश्रुतमेव स्वर्गादिफलापेक्षयैव शेषत्वमिति । प्रदर्शितो भाष्यकारेणेति । 'कर्मकर्तृसाधनवैगुण्यात्' इति [न्या सू०२. १. ५६ ] सूत्रव्याख्याने प्रदर्शितः, तथैव प्राक् प्रतिपादितोऽस्माभिः । कापिलास्त्विति । यागब्रह्महत्यादिक्रियाभिनिष्पन्नसंस्कारो योऽभिव्यज्यमानः प्रकाशरूपबुद्धिवृत्तिस्वरूपो विशिष्ट फलहेतुर्धर्माधर्माविति साङ्ख्याः । [पुण्यपुद्लेति । पुण्यपुद्गलाः पुण्यपरमाणवः । निराधारस्यापूर्वस्येति । ते हि क्रियानित्य क्रियाभिव्यङ्ग्यम् आश्रितमेवापूर्वमाहुः । ननु व्यापकत्वादात्मनां यज्ञायुधीति कथमेकस्यैव व्यपदेश इत्याह-यज्ञायुधसम्बन्धोऽपीति । व्यवस्थया यस्य तानि यज्ञायुधानि तस्यैव उपकारकाणि नान्येषाम् । [पञ्चदशेति] पञ्चदशसड्न्ख्यासम्पत्त्या वज्रभूतया । १ ताण्डयबा. ८. ८. १८ । २ साङ्ख्यका० २३; तदेवं बुद्धिं लक्षयित्वा विवेकज्ञानोपयोगिनस्तस्या धर्मान् सात्विकतामसानाह- 'धर्मो ज्ञान विराग ऐश्वर्य सात्त्विकमेतद् रूपं, तामसमस्माद् विपर्यस्तम्' इति । धर्मोऽभ्युदयनिःश्रेयसहेतुः, तत्र यागदानाद्यनुष्ठानजनितो धर्मोऽभ्यदयतः अष्टाङ्गयोगानुष्ठानजनितश्च निःश्रेयसहेतुः.......तामसास्त तद्विपरीता बुद्धिधर्माः-अधर्माज्ञानावैराग्यानेश्वयोभिधानाश्चत्वार इत्यर्थः ।२३॥ सांगत०कौ०।३ पुद्रलवर्म शुभं यत् पुण्यमिति जिनशासने दृष्म् । यदशुभमथ तत् पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥ अभिधानराजेन्द्र भा० १ पृ०५२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy