________________
(१८)
जैनस्तोत्रसन्दोह। mm
सच्चं महग्घिया सा 'महग्घिया' चरमजलहिवेलव्व । मोत्तियमणिव जीए तं फुरिओ उयरसिप्पिउडे ॥२७॥ सा 'दब्भवई नयरी नयरसेहरत्तं सया समुव्वहइ । जीए तुह पुरिससेहर ! जम्मदिणमहामहो जाओ ॥२८॥ जसभद्दो सो सूरी जसं च भई निम्मलं पत्तो। चिन्तामणि व्व जेणं उवलदो नाह ! तं सीसो ॥ २९ ॥ सिरिविणयचंदअज्झावयस्स वाया जयंतु विज्झस्स । जेसु तुह आसि लीला गयकलहरुसेव भइस्स ॥ ३० ॥ आणंदमूरिपमुहा जयंतु तुह बंधवा जयप्पयडा॥ जे तुमए दिक्खविया सिक्खविया सरिणो य कया ॥३१॥ सच्चं सा कसिण चिय कत्तियमासस्स पंचमी कसिणा। खेत्तंतरं व सूरो जीए तं सग्गमल्लीणो ॥ ३०॥ एगारस अटुत्तर संवच्छर काल ! पडउ तुह कालो । जससेसं जेण तए तं मुणिरयणं कयं पाव 1 ॥ ४०॥" विशेषार्थिना विलोकनीये ते एव स्तुती ।
श्रीमतोऽप्रतिमप्रतिभातरङ्गिण्यारङ्गत्तङ्गतरङ्गा इवाभङ्गभङ्गीसुभगाः कृतयस्त्वेषम् -अनेकान्तजयपताकाटिप्पनकम् ।
१ हरिभद्रसूरिरविताः श्रीमदनेकान्तजयपताकाद्याः ।
ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ।। सत्पञ्जिकादिपद्याविरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥
-गुर्वावल्यां मुनिसुन्दरसूरिः ।