________________
(२९६ ) मैनस्तोत्रसन्दोहे [श्रीधर्मो
वारित्तपुरे जायं सोहम्मवडंसिया च पत्ताणं । सिद्धिं विहूयरयमलं चारित्तरािसें नमसामि ।। ७४ ॥ छट्टेणं छम्मासे सहित्तु अक्कोसताडणाईणि । अजुणमालागारो खवित्तु परिनिव्वुओ कम्मे ॥ ७५ ॥ माहणमहिलं सपयं सगब्भ विच्छित्तु पत्तवेरग्गो । घोरागारं च तवं काउं सिद्धो दढप्पहारी ॥ ७६ ॥ जाइसरं रायसुअं खंतिजुअं कूरगड्डुअं वंदे । चउरोऽवि तहा खवगे पंचवि सिवमयलमणुपत्ते ॥ ७७ ॥
अवचूरिः ।
-
-
अर्जुनो नाम आरामिकः षण्मासान् यावत् षष्ठेन तपसा लोकानां आक्रोशताडनादीनि सहित्वा कर्माणि क्षिप्त्वा परिनिर्वृतःमुक्तिं गतः ॥७५॥
- द्रढप्रहारः ब्राह्मणं ब्राह्मणी सभर्तृकां सगी छित्त्वा घोराकार अतिधोरं तपः कृत्वा सिद्धः-मुक्किं गतः ॥७६॥ ____ अहं जातिस्मरणसहितं राजसुतं क्षमायुक्तं कूरगड्ढुंक वन्दे ।
अथ. અર્જુન માલાગારી છ માસ જાણ છઠ્ઠ તપિઇ લોક તણું આક્રોશ વચન-દુષ્ટ વચન અનઈ તાડના મહારાદિક સહીનઈ કર્મ ક્ષપી પરિનિવૃત્તિમુક્તિ ગિઉ ઉપા
દઢપ્રહાર બ્રાહ્મણ મહિલા સ્ત્રી-બ્રાહ્મણી ભર્તાર સહિત સગભા છેદીહણી ઘરાકાર–અતિહિં ઘોર તપ કરી સિદ્ધિ-મુક્તિઇ ગિલ છે કદા
હું જાતિસ્મરણ સહિત રાજપુત ક્ષમાયુક્ત ઇસિ ફ઼રગહુલે મહાત્મા