________________
जं घेतू वच्चामिति । न य अहं जस्स व कस्स व हत्थेण गेण्हामि, जा तुज्झ धरिणी पाणेहि वि पियरी सव्वालंकारभूसिया तीए दायव्वा, तत्रो मे परा तुट्ठी भविस्सइ । जीवलोगब्यंतरं व अप्पाणं मन्निस्सामि ।"
ततो तेहि सक्खी आहूया, भणियं च - - ' एवं होउ' त्ति । तो ताणं पुत्तमाया सत्तुयादुपालियं घेत्तूण निग्गया, तेण सा हत्थे गहिया, घेत्तूणय तं पट्टियो ।
तेहि विभणि 'किमेयं करेसि ? '
तेण भणियं - 'सत्तुयादुपालियं नेमि ।'
ततो ताणं सद्देण महाजणो संगहिश्रो, पुच्छिया - 'किमेयं ?' ति । ततो तह जहावत्तं सव्वं परिकहियं । समागयजणेण य मज्झत्थेणं होऊण ववहारनिच्छप्रो सुनो, पराजिया य ते गंधियपुत्ता । सो य किलेसेण तं महिलियं मोयाविनो, सगडो अत्थेण सुवहुएण सह परिदिण्णो ।
184 1
Jain Education International 2010_03
For Private & Personal Use Only
[ प्राकृत अभ्यास सौरम
www.jainelibrary.org