________________
तेण पुण तीए जणयादिसमक्खं चिनामज्झे अमयरसो मुक्को। सा सुमइ कन्ना सालंकारा जीवंती उट्ठिया। तया तीए समं एगो वरो वि जीवियो । कम्मवस्सयो पुरणो चउरो वि वरा एगो मिलिग्रा । कन्नापाणिग्गहणत्थमन्नोन्नं विवायं कुणंता बालचंदरायमन्दिरे गया। चउहिं वि कहियं राइणो नियनियसरूवं । राइणा मंतिणो भणिया जहा – “एयाणं विवायं भंजिऊण एगो वरो पमाणीकायव्वो।" मंतिणो वि सव्वे परोप्परं वियारं कुणति । न पुण केरणावि विवानो भज्जइ । जत्रो -
अासन्ने रणरंगे मूढे मते तहेव दुबिभक्खे ।
जस्स मुहं जोइज्ज इ सो पुरिसो महियले विरलो ।। तया एगेण मंतिणा भणियं-"जइ मन्नह ता विवायं भज्जेमि ।" तेहिं जंपियं - "जो रायहंसव्व गुणदोसपरिक्खं काऊण पक्खावावरहिनो वायं भजइ तस्स वयणं को न मन्नइ ?" तो तेण भणियं-"जेण जीविया, सो जम्महे उत्तणेण पिया जाओ । जो सहजीवियो सो एगजम्मदाणेण भाया । जो अट्रीणि गंगामज्झम्मि खिविउं गो सो पच्छापुण्णकरणेण पुत्तसमो जायो । जेण पुण तं ठाणं रखियं, सो भत्ता।" एवं मतिणा विवाए भग्गे, चउत्थेण वरेण कुरुचंदाभिहाणेण सा परिणीमा ।
166 ]
[ प्राकृत अभ्यास सौरम
___Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org