SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३३ दसमो उद्देसओ अह भणिओ सो तीए माणुसरूवेण भुंज वरभोए । किं ते संसइएणं दिव्वेण वि देवरूवेणं ॥१०॥ एवं निवारिएण वि खित्तो अह तेण तक्खणेणऽप्पा । जाओ वानररूवो निवडियमेत्तो पुणो चेव ॥११॥ पारद्धिनिग्गएण य दिट्ठा सा इत्थिया नरिंदेण । रूवकलिय त्ति काउं निरूविया सा महादेवी ॥१२॥ अट्टज्झाणोवगओ एगागी दिव्वरूवपरिभट्ठो । नियदइयाइ विहीणो कलुणो सो वानरो जाओ ॥१३॥ सो निदिउं पयत्तो पेच्छ मए केरिसं इमं रइयं । अधुयकए [परि]चत्तं पेच्छ धुयं कह निहीणेण ॥१४॥ नियमइविगप्पियमिणं अक्खाणं सुयणु ! जइ वि तुह कहियं । तह वि निसामसु इण्ही उवणयमिणमो परं वोच्छं ॥१५॥ जह मणुयत्तणभट्ठो पत्थितो वानरो अहियलच्छि । एवं तुमं पि पिययम ! पत्थितो सिद्धिसोक्खाई ॥१६॥ धणधन्नपरियणस्स य इमाण तह रूवजोव्वणधरीण । दिव्वाणं विलयाणं चुक्को तप्पिहिसि तं पच्छा ॥१७॥ ता सुयणु ! भुज भोए इमाहिं सह सुंदरीहिं तं ताव । परिणयवयो य पच्छा पव्वज्जं कुणसु तं धीर ! ॥१८॥ तओ इमं च निसामिऊण भणियं जंबुणामेण-'मुद्धे ! निसुणसु'अवि य- इंगालदाहगो विव नाहमतित्तो कुसग्गजलसरिसे । भोए अभिवंछेमो तुच्छे संसारफलभूए ॥१९॥ तीए भणियं इंगालदाहगो कह कुसग्गनीरेण । अहिवंछइ किल तित्ति ? सुण मुद्धे ! भणियमह तेण ॥२०॥ अत्थि कलि( लिं)गा विसए गामो अंबाडयं ति नामेणं । तत्थेक्को किल पुरिसो जीवइ इंगालकंमेणं ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy