SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०८ जंबुचरियम् भणिया य ते जंबुकुमारेण । अवि य- भो भो ! अहमा पुरिसा ! निल्लज्जा ! मा छिवेह जणनिवहं । होऊण शिंदणीया कह एत्थ तुमे समल्लीणा ॥२४॥ इमंमि य भणिए समकालमेव थंभिया पभवविरहिया सव्वे वि चोरभडा । दिट्ठा य पभवेण निच्चेट्ठा । अवलोइयं च जंबुणा मुहुत्तंतेण । जाव केरिसो दिट्ठो ? अवि य- पवरविमाणनिसन्नो व्व सुरवरो सुरवहूहिं समवेओ । लीलालसपेसियदीहलोयणो कंतिपडिपुन्नो ॥२५॥ तओ दट्ठण तं चिंतिउं पयत्तो । कह किं होज्ज एस चंदो तारागणपरिवुडो समोइन्नो । नं सो कलंकमलिणो विहडइ सयलो इमो जेण ॥२६॥ ता होज्ज देवराया अच्छरगणपरिगओ विमाणत्थो । विहडइ सो सहसक्खो निमेसकलिओ इमो जेण ॥२७॥ ता महुमहणो एसो हवेज्ज गोवीहिं संजुओ नूणं । विहडइ सो गयपाणी न होइ कसिणो इमो जेण ॥२८॥ रइबहुरूवविणिमियकलिओ किं होज्ज कामदेवो त्ति । विहडइ सो मयरझओ संपुन्नंगो इमो जेण ॥२९॥ अह वा किं मम इमेण विहडणसहावेण वियप्पंतरचिंतणेण । सव्वहा वि इमं एत्थ ताव पहाणं । जं इमस्स पुरिसरयणस्स सयासाओ इमाण थंभणमोहणीणं विज्जाणं गहणं ति । एवं च चिंतिऊण भणियं पभवेण । अवि य- चंदो इंदो व्व तुमं महुमहणो होज्ज चक्कवट्टी व । जो वा सो वा सुपुरिस ! एक्कं विन्नत्तियं सुणसु ॥३०॥ अन्नं च- लज्जामि तुम्ह पुरतो नियकुलकहणेण तह वि साहेमो । पायडकित्तिस्स सुओ रन्नो हं वीससेणस्स ॥३१॥ पभवो नामेण अहं तुह दंसणमेत्तजायसंतोसो । ता तह कीरउ सुवुरिस ! वित्थारं जाइ जह नेहो ॥३२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy