SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२४ अणुभागविसेसायो मूवुत्तरपगइभेयकरणं तु । तुल्लस्साविदलस्सा पयईओ गोणनामायो ॥३९॥ ठितिबंधो दलस्स ठिई पएसबंधो पएसगहणं जं । ताण रसो अणुभागो तस्समुदायो पगतिबंधो ॥४०॥ मुलुत्तरपगईणं पुट्विं दलभागसंभवो वुत्तो। रसभेएणं इत्तो मोहावरणाण निसुणेह ॥४१॥ सव्वुक्कोसरसो जो मूलविभागस्सणंतिमो भागो । सव्वघाईण दिज्जइ सो इयरो देसघाईणं ॥ ४२ ॥ उक्कोसरसस्सद्धं मिच्ने अद्ध तु इयरघाईणं । सञ्जलणनोकसाया सेसं अद्धद्धयं लेति ॥ ४३ ॥ जीवस्सझवसाया सुभासुभासंखलोगपरिमाणा। सव्वजीयाणन्तगुणा एक्केक्के होति भावाणू ॥४४॥ एक्कज्झवसायस-मज्झियस्स दलियस्स किंरतो तुल्लो न हु हेति गन्तभेया साहिजन्ते निसामेह ॥४५॥ सव्वप्परसे गेण्हइ जे बहवे तेहिं वग्गणा पढमा । अविभागुत्तरिएहिं अन्नाओ विसेसहीणेहिं ॥ ४६ ॥ दव्वेहिं वग्गणाओ सिद्धाणमणन्तभागतुल्लाओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002536
Book TitleKarmagrantha Karmaprakruti Panchasangraha
Original Sutra AuthorN/A
AuthorHemchandracharya Granthamala Ahmedabad
PublisherHemchandracharya Granthamala Ahmedabad
Publication Year1924
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy