SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१८ तेरसनामतिनिहाण, जाव नो आवली गलइ १७४ खीणद्धासखंस, खीणताणं तु फड्डुगुक्कोसं । उदयवईणेगहिथं, निदाणं एगहीणं तं ॥ १७५ ॥ अज्जोगिसंतिगाणं, उदयवईणं तु तस्स कालेणं । एगाहिगेण तुल्लं, इयराणं एगहीणं तं ॥ १७६ ॥ ठिइखंडाणइखुड्डं, खीगसजोगीण होइ जं चरिम । तं उदयवईणहियं, अन्नगए तूणमियराणं ॥ १७७॥ जं समयं उदयवई, खिज्जइ दुचरिमयन्तु ठिइठाणं । अणुदयवइए तम्मी, चरिमं चरिमंमि जं कमइ ।१७८ जावइयाउ ठिईओ, जसंतलोभाणहापवत्तंते । तं इगिकड्डु संते, जहन्नयं अकयसेढिस्स ॥ १७९ ॥ अणुदयतुल्लं उव्वलणिगाण जाणिज दीहउव्वलणे । हासाईणं एगं, संछोभे फड्डगं चरमं ॥१८०॥ बन्धावलियाईयं, आवलिकालेण बीइठिइहिंतो । लयठाण लयठाणं, नासेई संकमेणं तु ॥१८॥ संजलणतिगे दुसमय-हीणा दो आवलीण उक्कोसं। फड्डु बिईय ठिइए, पढमाए अणुदयावलिया ॥१८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002536
Book TitleKarmagrantha Karmaprakruti Panchasangraha
Original Sutra AuthorN/A
AuthorHemchandracharya Granthamala Ahmedabad
PublisherHemchandracharya Granthamala Ahmedabad
Publication Year1924
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy