SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( १८८ ) ओरालियाइणं, संघाया बंधगाणि य सजोगे । बंधसुभसंतउदया, आसज्ज अरोगहा नामं ॥ १२ ॥ नीलकसीणं दुगंधं, तित्तं कडुयं गुरुं खरं रुक्खं । सीयं च सुभनवगं, एगारसगं सुभं सेसं ॥१३॥ धुवबंधिधुवोदयसन्घाइपरियत्तमाणसुभाओ । पंच यसपडिववखा, पगई य विवागयो चउहा ॥ १४ ॥ नाणंतरायदंसण, धुत्रबंधि कसायमिच्छभयकुच्छा | अगुरुलघुनिमिणतेयं, उवघायं वण्णचउकम्मं ॥ १५ ॥ निम्माणथिराथिरतेय कम्मवण्णाइअगुरुसुहमसुहं । नाणंतरायदसगं, दंसणच उमिच्छ निच्चुदया ॥ १६ ॥ केवलियनाणदंसणआवरणं बारसाइमकसाया । मिच्छतं निद्दाओ, इय वीसं सव्वधाईओ ॥ १७ ॥ सम्मत्तनाणदंसणचरितघाइत्तणा उ घाईओ । तस्सेसदेस घाइतणा उ पुण देसघाईओ ॥ १८ ॥ नाणावरणचउक्कं दंसणतिगनोकसायविग्धपणं । संजलण देसघाई, तइयविगप्पो इमो अन्नो ॥ १९ ॥ नाणंतराय दंसणच उक्कं परघायतित्थउस्तासं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002536
Book TitleKarmagrantha Karmaprakruti Panchasangraha
Original Sutra AuthorN/A
AuthorHemchandracharya Granthamala Ahmedabad
PublisherHemchandracharya Granthamala Ahmedabad
Publication Year1924
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy