________________
46 आवश्यकहारिभद्रीया मग्गंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, साभणइ-अहं च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिजामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बिइओ पाओ राया, तेण चित्तकराणं चित्तसभा विरिका, तत्थ इक्किके कुटुंबे बहुआ चितकरा मम पिया इकओ, तस्सवि तत्तिओ चेव भागो दिनो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभ चित्तंतेण पुषविढत्तं णिवियं, संपइ जो वा सो वा आहारो सो य सीयलो केरिसो होइ?, तो आणीए सरीरचिंताए जाइ, राया भणइ-अहं किह चउत्थो पाओ?, सा भणइ-सद्योवि ताव चिंतेइ-कुतो इत्थ आगमो मोराणं ?, जइवि ताव आणितिल्लयं होज तोवि ताव दिहीए णिरिक्खिजइ, सो भणइ-सञ्चयं मुक्खो, राया गओ, पिउणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया-देह ममंति, भण्णइ य अम्हे दरिदाणि किह रण्णो सपरिवारस्स पूर्य काहामो? दधस्स से रण्णाघरं भरिय, दासी
मार्गयन्त्या त्वमसि लब्धः, राजा पृच्छति-कथमिति , सा भणति-अहं च पित्रे भक्तमानयामि (यन्त्यभूत् तदा) एकश्च पुरुषो राजमार्गेऽश्वेन धावसाऽऽयाति (यानभूत् ), न तस्य विज्ञानं कथमपि कश्चित् मारयिष्यामीति, तत्राहं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीयः पादो राजा, तेन चित्रकरे. भ्यश्चित्रसभा निरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाश्चित्रकरा मम पितैकाकी, तस्सायपि तावानेव भागो दत्तः, तृतीयः पादो मम पिता, तेन राजकुलीना चित्रसभां चित्रयता पूर्वार्जितं निष्टितं, सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति ?, त(य)दाऽऽनीते शरीरचिन्तायै याति, राजा भणति-अहं. कथं चतुर्थः पादः, सा भणति-सर्वोऽपि तावचिन्तयति-कुतोऽनागमो मयूराणां, यद्यपि तावदानीतो भवेत् तदापि तावदृष्टया निरीक्यते, स भणति-सत्यं मूर्खः, राजा गतः, पितरि जिमिते सा गृहं गता, राज्ञा वरकाः प्रेपिताः, तस्याः मातापितरौ भणिती-दत्तं महामिति, भणितवन्ती-वयं दरिद्राः कथं राज्ञः सपरिवारस्य पूजां कर्मः, द्रव्येण तस्य राज्ञा गृहं भृतं, दासी . यऽणाए सिक्खाविया-ममं रायाणं संवाहिती अक्खाणयं पुच्छिज्जासि जाहे राया सोउकामो, जा सामिणी राया पवट्टा किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रत्तिं अहिणा खइया मया, एगो तीए समं दड़ो, एगो अणसणं बईठो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उज्जीवाविया, ते तिण्णिवि उवठिया, कस्स दायवा ?, किं सका एक्का दोण्हं तिण्हं वा दाउं ? तो अक्खाहत्ति, भणइ-निद्दाइया सुवामि, कल्लं कहेहामि, तस्स अक्खाणयस्स कोउहलेणं बितियदिवसे तीसे चेव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण उजियाविया सो पिया, जेण समं उज्जीवाविया सो भाया, जो अणसणं बइठ्ठो तस्स दायबत्ति, सा भणइ-अण्णं कहेहि, सा भणइ-एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकउज्जोया अणिग्गच्छंता अतेउरस्स आभरणगाणि घडाविज्जति, एगो भणइ-काउण वेलावा,
चानया शिक्षिता-मां राजानं संवाहयन्ती पृच्छेयंदा राजा स्वपिनुकामः, यावत्स्वामिनि! राजा प्रवर्तते किचित्ताबदाख्यानकै कथय, भणति-कथ. यामि, एकस्य दुहिता, अलहनीयाश्च युगपनयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभिस्त्रिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दटा मृता, एकस्तया समं दग्धः, एकोऽनशनमुपविष्टः, एकेन देव आराद्धः, तेन संजीवनो मन्त्री दत्तः, उज्जीविता, ते प्रयोऽपि उपस्थिताः, कस्मै दातव्या ?, किं शक्या एका द्वाम्यां त्रिभ्यो वा दातुं, तदाण्याहि, भणति-निद्राणा स्वपीमि, कल्ये कथयिष्यामि, तस्याख्यानिकस्य कौतूहलेन द्वितीय दिवसे तस्यायेव वारो दत्तः, तदा सा पुनः पृरछति, भणति-येनोजीविता स पिता, येन सममुज्जीविता स भ्राता, योऽनशनं प्रविष्टस्तस्मै दातव्येति, सा भणति-अभ्यद् कथय, सा भगति-एकस्य राज्ञः सुवर्णकारा भूमिगृहे मणिरवतोयोता अनिर्गच्छन्तोऽन्तःपुरात् आभरणकानि कुर्वन्ति, एको भणति-का पुनर्वेला वर्तते ?. * जगत्ताओप्रा. + पइट्टोप्र.. एगो भणइ-रत्ती वइ, सो कहं जाणइ ?, जो ण चंदं ण सूरं पिच्छइ, तो अक्खाहि, सा भणइ-णिदाइया, वितियदिणे कहेइ-सो रत्तिअंधत्तणेण जाणइ, अण्णं अक्खाहित्ति, भणइ-एगो राया तस्स दुवे चोरा उवठिया, तेण मंजसाए पक्खिविऊण समुद्दे छुढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिट्ठा मंजुसा, गहिया, विहाडिया, मणुस्से पेच्छइ, ताहे पुच्छियाकइत्थो दिवसो छूढाणं ?, एगो भणइ-चउत्थो दिवसो, सो कह जाणइ, तहेव वीयदिणे कहेइ-तस्स चाउत्थजरो तेण जाणेड, अण्णं कहेइदो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ मा हरेज्जा, तओऽणाए जत्थ णिकखमंती पविसंती य पिच्छइ तत्थ घडएछोढ़ण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं णा हरि रयणाणि तहेव य घडओ ओलित्तो, इयरीए णायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति ?, विइए दिवसे भणइ-सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु णस्थि, अण्णं कहेहि, भणइ-एगस्स रण्णो चत्तारि परिसरयणाणि
१एको भणति--राग्रिर्वतते, स कथं जानाति ? न यश्चन्द्रं न सूर्य प्रेक्षते, सदाण्याहि, सा भणति-निद्रिता, द्वितीयदिवसे कथयति-स राध्यन्धत्वेन जानाति, अन्यदाण्याहीति, भणति-एको राजा तस्मै द्वौ चौरावुपस्थापितो, तेन मञ्जूपायर्या प्रक्षिप्य समुद्र क्षिप्तौ, सौ कियचिरेणाप्युच्छलिती, एकेन रटा मञ्जुषा, गृहीता, उद्घाटिता, मनुप्या प्रेक्षते, तदा पृष्टी-कतिथो दिवसः क्षिप्तयोः, एको भणति-चतुर्थो दिवसः, स कथं जानाति', तथैव द्वितीयदिने कथयति-तस्य चातुर्थग्वरस्तेन जानाति, अन्यत् कथयति-द्वे सपरन्यो, एकस्था रखानि सन्ति, सा इतरस्यै न विश्रम्भति मा हात्,ि ततोऽनया यत्र निष्कामन्ती प्रविशन्ती च प्रेक्षते तत्र घटे क्षित्वा स्थापितानि, अवलिप्तो घटका, इतरयाऽपि रहो ज्ञात्वा हवा रनानि तथैव च घटकोऽवलिप्तः, इतरया ज्ञातं हतानीति, तत् कथं जानाति ? अवलिप्ते तानीति, द्वितीयदिवसे कथयति-स काचमयो घटकः, तत्र तानि प्रतिभासन्ते एतेषु न सन्ति, अन्यत् कथय-एकस्य राज्ञश्चत्वारि पुरुषरखानि. *कहेहि प्र०. Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org