________________
141
आवश्यक हारिभद्रीया
ताओ भांति-भत्तं पच्चक्खायओ एस्थं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे २ महिमं करेंति, कालगओ एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सवि न जाओ पूयासकारो, जहा धम्म जसेण तहा काय । अण्णाययत्तिगयं ७। इयाणिं अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेण कायद्या कहं ? तत्थोदाहरणमाह
arry पुंडरीकंडरिए चेव देविज सभद्दा | सावत्थिअजियसेणे कित्तिमई खुड्डुगकुमारो ॥ १२८८ ॥ जस भद्दे सिरिकंता जयसंधी व कण्णपाले य । नद्यविही परिओसे दाणं पुच्छा य पव्वज्जा ।। १२८९ ॥ सुटु वाइयं सुड्डु गाइयं सुट्टु नच्चियं साम सुंदरि ! | अणुपालिग दीहराइयओ सुमिणते मा पमाय ॥१२९०॥ द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेदं - सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुत्ररन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दहूण अज्झोत्रवन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगव्भा पत्ता य सावत्थि, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमती मयहरिया, सा
१ ता भणन्ति-प्रत्याख्यातभक्तोऽत्र साधुः ततो वयं तिष्ठामः द्वावपि राजानी स्थिती दिवसे २ महिमानं कुरुतः, कालगतः, एवं ते राजानौ च गताः । एवं तस्यानिच्छतोऽपि जात ऋद्धिसत्कारः, इतरस्येच्छतोऽपि न जातः पूजासत्कारः, यथा धर्मयशसा तथा कर्त्तव्यं । अज्ञातकमिति गतं इदानीं अलोभ इति, लोभविवेकितया योगाः संगृहीता भवन्ति, अलोभता तेन कर्तव्या, कथं ?, तत्रोदाहरणमाह । साकेतं नगरं पुण्डरीको राजा, कण्डरीको युवराजः, युवराजस्य देवी यशोभद्रा, तां चक्रमन्तीं दृष्ट्वा पुण्डरीकोऽभ्युपपन्नः, नेच्छति, तथैव युवराजो मारितः, साऽवि सार्थेन समं पलायिता, अधुनोत्पन्नगर्भा प्राप्ता च श्रावस्ती, तत्र च श्रावस्त्यामजितसेन आचार्यः, कीर्तिमतिर्महत्तरिका, सा.
ती मूले तेणेत्र कमेण पवइया जहा धारिणी तहा विभासियबा, नवरं तीए दारओ न छड्डिओ खुड्डगकुमारोति से नामं कथं, सो जोवणत्थो जाओ, चिंतेइ - पवज्जं न तरामि काउं, मायरं आपुच्छइ - जामि, सा अणुसासइ तहवि न ठाइ, सा भइ-तो खाइ मन्निमित्तं बारस वरिसाणि करेहि, भणइ - करेमि, पुन्नेसु आपुच्छइ, सा भणइ - मयहरियं आपुच्छामि, तीसेवि वारस वरिसाणि, ताहे आयरियस्सवि वयणेण बारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छाविओ तह विन ठाइ, विसज्जिओ, पच्छा मायाए भण्णइ मा जहिं वा तहिं वा वच्चादि, महलपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंत्रलरयणं च मए निंतीए नीणीयं एयाणि गहाय वच्चाहित्ति, गओणयरं, रण्णो जाणसाला आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सवरतिं नच्चिऊण पभायकाले निद्दाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया परिसा बहुगं च लर्द्ध जइ एत्थ वियदृइ तो घरिसियामोत्ति, ताहे इमं गीति पगाइया - 'सुट्ठू गाइयं सुद्द नच्चियं सुद्द्वाइयं साम सुंदरि । अणुपालिय दीहराइयओ सुमिणंते मा पमाय ॥ १ ॥
१ तस्या मूले तेनैव क्रमेण प्रब्रजिता यथा धारिणी तथा विभाषितव्या, नवरं तया दारको न त्यक्तः क्षुल्लक कुमार इति तस्य नाम कृतं स यौवनस्थो जातः, चिन्तयति - प्रब्रज्यां न शक्नोमि कत्तुं, मातरमापृच्छते - यामि, सा अनुशास्ति तथापि न तिष्ठति, सा भणति तदा मन्निमित्तं द्वादश वर्षाणि कुरु, भणति करोमि, पूर्णेषु आपृच्छते सा भणति-महत्तरिकामापृच्छे, तस्या अपि द्वादश वर्षाणि, तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः, पश्चाद् मात्रा भण्यते - मा यत्र वा तत्र वा वाजीः, पितृभ्यस्तव पुण्डरीको राजा, इयं च ते पितृसत्का मुद्रिका कम्बलरनं मया निर्गच्छन्त्याऽऽनीतं एते गृहीत्वा व्रज, गतो नगरं, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्षदि प्रेक्षणकं प्रेक्षते, सा नटी सर्वत्रं नर्त्तित्वा प्रभातकाले निद्रायिता, तदा सा नर्त्तकी चिन्तयति तोषिता पर्यंत् बहु च लब्धं यद्यधुना प्रमाद्यति तर्हि अपभ्राजिताः स्म इति, तदेमां गीतिकां प्रगीतवती-सुष्ठु गीतं सुष्ठु नर्त्तितं सुष्ठु वादितं श्यामायां सुन्दरि ! । अनुपालितं दीर्घरात्रं स्वमान्ते मा प्रमादः ॥ १ ॥
इयं निगदसिद्धैव, एत्थंतरे खुड्डएण कंबलरयणं छूटं, जसभद्देण जुत्रराइणा कुंडलं सयस हस्समोल्लं, सिरिकंताए सत्यवाहिणीए हारो सय सहस्समोल्लो, जयसंधिणा अमच्चेण कडगो सयसहस्समोलो, कण्णवालो मिंठो तेण अंकुसो सय सहस्सो, कंबलं कुंडलं ( कडयं ) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोलाइ, जो य किर तत्थ तूसइ वा देइ वा सो सो लिखिज्जइ, जइ जाणइ तो तुट्ठो अह न याणइ तो दंडो तेसिंति सधे लिहिया, पभाए सबै सद्दाविया, पुच्छिया, खुड्डगो ! तुभे कीस दिनं ?, सो जहा पियामारिओ तं सबं परिकहेइ जाव न समत्थो संजममणुपालेडं, तुब्भं मूलमागओ रज्जं अहिसामित्ति, सो भइ - देमि, सो खुड्डगो भइ-अलाहि, सुमिणतयं वट्टइ, मरिजा, पुबकओवि संजमो नासिहित्ति, जुवराया भणइ-तुमं मारेउं मग्गामि थेरो राया रज्जं न देइत्ति, सोवि दिज्जंतं नेच्छइ, सत्थवाहभज्जा भणइ - वारस वरिसाणि पउत्थरस, पहे, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चो -अण्णरायाणएहिं समं घडामि, पञ्चंतरायाणो हत्थिमेंठं भांति -हत्थि आणेहिं
१ अत्रान्तरे क्षुल्लककुमारेण कम्बलरनं क्षिप्तं, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यं, श्रीकान्तया सार्थवाह्या हारः शतसहस्रमूल्यः, जयसन्धिना मास्येन कटकं शतसहस्रमूल्यं, कर्णपालो मेण्ठस्तेनाङ्कुशः शतसहस्रमूल्यः, कम्बलं कुण्डलं ( कटकं ) हार एकावलिकः अङ्कुश इत्येतानि शतसहस्रमूख्याति, य किल तत्र तुष्यति ददाति वा स सर्वो लिख्यते, यदि जानाति तदा तुष्टः अथ न जानाति तदा दण्डस्तेषामिति सर्वे लिखिताः, प्रभाते सर्वे शब्दिताः पृष्टाः, क ! स्वया किं दत्तं ?, स यथा पिता मारितः तत् सबै परिकथयति यावन्न समर्थः संयममनुपालयितुं युष्माकं पार्श्वमागतः राज्यमभिलष्यामीति, स भणति - ददामि सलको भणति भलं, स्वमान्तो वर्त्तते, म्रिये, पूर्वकृतोऽपि संयमो नश्येदिति, युवराजो भणति-स्वां मारयितुं मृगये स्थविरो राजा राज्य ददातीति सोऽपि दीयमानं नेच्छति, सार्थवाहभार्या भणति द्वादश वर्षाणि प्रोषितस्य, पथि वर्त्तते, अन्यं प्रवेशयामीति विमर्शोऽभूत्, अमात्यःअन्यराजभिः समं मन्त्रयामि, प्रत्यन्तराजानो हस्तिमेण्ठं भणन्ति हस्तिनमानय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org