________________
129 मावश्यकहारिभद्रीया कोणिओ कालादीहि दसहिं कुमारेहिं समं मंतेइ-सेणियं बंधेत्ता एक्कारसभाए रजं करेमोत्ति, तेहिं पडिसुयं, सेणिओ बद्धो, पुषण्हे अवरण्हे य कससयं दवावेइ, चेलणाइ कयाइ ढोयं न देइ, भत्तं वारियं, पाणिय न देई, ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधित्ता सयाउं च सुरं पवेसेइ, सा किर धोवइ सयवारे सुरा पाणियं सर्व होइ । अण्णया तस्स पउमावईए देवीए पुत्तो उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सो थाले मुत्तेति, न चाले इ मा दूमिजिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवणेइ, मायं भणति-अम्मो ! अण्णस्सवि कस्सवि पुत्तो एप्पिओ अस्थि ?, मायाए सो भणिओदुरात्मन् तव अंगुली किमिए वर्मती पिया मुहे काऊण अच्छियाइओ, इयरहा तुम रोवंतो अच्छियाइओ, ताहे चित्तं मउयं जायं, भणइ-किह , तो खाइपुण मम गुलमोयए पेसेइ, देवी भणइ-मए ते कया, जं तुमं सदा पिइवेरिओ उदरे आरद्धोत्ति सघं कहेइ, तहावि तुज्झ पिया न विरजइ, सो तुमे पिया एवं वसणं पाविओ, तस्स अरती जाया,
१ कोणिकः कालादिभिर्दशभिः कुमारैः समं मन्त्रयति-श्रेणिकं बना एकादश भागान् राज्यस्य कुर्म इति, सैः प्रतिश्रुतं, श्रेणिको बद्धः, पूर्वाहे अपराके च कशाशतं दापयति, चेलणायाः कदाचिदपि गमनं (क )न ददाति, भक्तं वारितं, पानीयं न ददाति, तदा चेल्लणा कथमपि कुल्माषान् वालेषु बङ्गा स्वयं च सुरां प्रवेशयति, सा किल प्रक्षालयति शतकृत्वः सुरा पानीयं सर्व भवति । अन्यदा तस्य पावत्या देव्याः पुत्र उदायिकुमारो जेमत उत्सझे स्थितः, स स्थाले मूत्रय ति, न चालयति मा दोषीदिति (यावति)मूत्रितं तावन्तं करमपनयति, मातरं भणति-अम्ब ! अन्यस्यापि कस्यापि पुत्र इयन्प्रियोऽस्ति', मात्रा स भणित:-तवाङ्गुली कृमीन् वमन्ती पिता (तव) मुखे कृत्वा स्थितवान् , इतस्था त्वं रुदन स्थितवान् , तदा चित्तं मृदु जातं, भणति-कथं? किं पुनस्तर्हि मचं गुइमोदकान् अप्रैषीत् 1, देवी भणति-मया ते कृताः, यत्त्वं सदा पितृवैरिकः, उदरे (आगम नात् ) आरभ्येति सर्व कथितं, तथापि तव पिता न व्यर जीत् , स त्वया पितैवं व्यसनं प्रापितः, तस्यारतिर्जाता, सुणेतओ चेव उट्ठाय लोहदंडं गहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति-एस सो पावो लोहदंडं गहाय एइत्ति, सेणिएण चिंतियं-न नजइ कुमारेण मारेहितित्ति तालउडं विसं खइयं जाव एइ ताव मओ, सुट्टयरं अधिती जाया ताहे डहिऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ, कुमारामच्चेहिं चि होइत्ति तंबिए सासणे लिहित्ता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरइ पिंडदाणादी, णित्थारिजइ, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दद्वण अद्धिती होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हलविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उजाणेसु य पुक्खरिणीएसु अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छइ, णयरमझेण य ते हल्लविहल्ला हारेण कुंडलेहि य देवदुसेण विभूसिया हत्थिखंधवरगया दद्दूण अद्धिति पगया कोणियं विण्णवेइ, सो नेच्छइ पिउणा दिण्णंति,
शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगढान् भनज्मि इति प्रधावितः, नेहेन रक्षपालकाः भणन्ति-एष स पापो लोहदयं गृहीत्वाऽऽयाति, श्रेणिकेन चिस्तितन ज्ञायते (केन) कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः, सुष्टुतरातिर्जाता, तदा दग्ध्वा गृहमागतो मुक्तराज्यघूस्तप्तिस्तदेव चिन्तयन् तिष्ठति, कुमारामात्यैश्चिन्तितं-राज्यं नङ्ख्यतीति ताम्रिक शासनं लिखित्वाऽक्षराणि जीर्णानि कृत्वा राज्ञ उपनीतं, एवं पितुः क्रियते पिण्डदानादि, निस्तार्यते, तत्प्रभृति पिण्डनिवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांश्च पितृसत्कान् दृष्ट्राऽतिर्भविष्यतीति निर्गतस्ततश्वम्पा राजधानी करोति, तो हल्लविहल्लौ सेचनकेन हस्तिना समं स्वभवनेषु उद्यानेषु पुष्करिणीषु चाभिरमंते, सोऽपि हस्ती अन्तःपुरिका अभिरमयते, तौ च पद्मावती प्रेक्षते, नगरमध्येन च तौ हल्लविहल्लौ हारेण कुण्डलाम्बा देवदुष्येण च विभूषितौ वरहस्तिस्कन्धगतौ दृष्ट्वाऽधृति प्रगता कोणिक विज्ञपयति, स नेच्छति पित्रा दत्तमिति' एवं बहुसो २ भणंतीए चित्तं उप्पण्णं, अण्णया हल्लविहल्ले भणइ-रजं अद्धं अद्धण विगिंचामो सेयणगं मम देह, ते हि मा सुरक्खं चिंतिथं देमोत्ति भणंति गया सभवणं, एक्काए रत्तीए सअंतेउरपरिवारा वेसालिं अज्जमूलं गया, कोणियस्स कहियं-नट्ठा कुमारा, तेण चिंतिय-तेवि न जाया हत्थीवि नस्थि, चेडयस्स दुयं पेसइ, अमरिसिओ, जइ गया कुमारा गया नाम, हत्थिं पेसेह, चेडगो भणइ-जहा तुमं मम नत्तुओ तहा एएवि, कह इयाणि सरणागयाण हरामि, न देमित्ति दओ पडिगओ, कहियं च, पुणोवि दुयं पट्टवेइ-देह, न देह तो जुज्झसज्जा होह एमित्ति, भणइ-जहा ते रुच्चइ, ताहे कोणिएण कालाइया कुमारा दसवि आवाहिया, तत्थेकेकस्स तिमि २ हत्थिसहस्सा तिन्नि २ आससहस्सा तिनि २ रहसहस्सा तिन्नि २ मणस्सकोडिओ कोणियस्सवि एसियं सवाणिवि तित्तीसं ३३, तं सोऊण चेडएण अट्ठारसगणरायाणो मेलिया, एवं ते चेडएण समं एगूणवीसं रायाणो, तेसिपि तिन्नि २ हस्थिसहस्साणि तह चेव नवरं सवं संखेवेण
एवं बहुशोर भणन्त्या चित्तमुपादितं, अन्यदा हल्लविहालौ भणति-राज्यमर्धम विभजामः सेचनकं मां दत्तं, तौ तु मा सुरक्षं चिन्तितं दावेति भणन्तौ गतौ स्वभवनं, एकया राभ्या सान्तःपुरपरिवारौ वैशायामार्य (मातामह) पादमूकं गतौ, कोणिकाय कथितं-नष्टी कुमारी, तेन चिन्तितं-तावपि न जाती हस्त्यपि नास्ति, चेटकाय दूतं प्रेषयति, समर्षितो, यदि गतौ कुमारौ गतौ नाम हस्तिनं मेषय, चेटको भणति-यथा वं नप्ता तथैतावपि, कथमिदानी शरणागतयोईरामि, न ददामीति दूतः प्रतिगतः, कथितं च, पुनरपि दूतं प्रस्थापयति-देहि, न दद्यास्तदा युद्धसो भवैमीति, भणति-यथा ते रोचते, तदा कोणिकेन कालादिकाः कुमारा दशायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिसहस्राणि श्रीणि २ अश्वसहवाणि त्रीणि २ स्थसहस्राणि तिस्रो २ मनुष्यकोटयः कोणिकस्याप्येतावत् सर्वाग्यपि त्रयविंशत्, तत् श्रुत्वा चेटकेनाष्टादश गणराजा मेलिताः, एवं से चेटकेन सममेकोनविंशाती राजानः, तेषामपि हस्तिनां त्रिसरबी २ तथैव नवरं सर्व संक्षेपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org