SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २६४ कुमारपालचरित्रसङ्ग्रहः [अत्र कुन्दकथानकवर्णनं परिकथितम् ।] जो पुण नियममखंडं पालिज्ज अवज्जवज्जणुज्जुत्तो । सो पुरिसो परलोए सोक्खमखंडं लहइ नूणं ॥२०३।। जो य न करेज्ज नियमं निद्धम्मो जो कयं च भंजिज्जा । सो मंसभोगगिद्धो नरयाइकयत्थणं सहइ ।।२०४।। ता महाराय ! जुत्तं तुमए कयं जं सत्तण्हं महावसणाणं दुवे पारद्धी मंसं च परिचत्ताणि सेसाणि वि सव्वाणत्थनिबंधणाणि परिहरियव्वाणि । तत्थ 10 ६६११. हेमचन्द्रसूरिकृतो द्यूतपरिहारविषयोपदेशः । तदनुसारेण कुमारपालस्य द्यूतपरित्यागः, राज्येऽपि तन्निषेधः । जं कुलकलंकमूलं गुरुलज्जा-सच्च-सोयपडिकूलं । धम्मत्थ-कामचुक्कं दाण-दया-भोगपरिमुक्कं ॥२०५।। पिय-माय-भाय-सुय-भज्जमोसणं सोसणं सुहजलाणं । सुगइपडिवक्खभूयं तं जूयं राय ! परिहरसु ॥२०६॥ जूयपसत्तो सत्तो समत्तवित्तस्स कुणइ विद्धंसं । हारियअसेसरज्जो इह दिटुंतो नलो राया ॥२०७|| 15 [ अत्र ग्रन्थकारेण द्यूतविषये नलचरितं ग्रथितम् ।] एयं सोऊण भणियं रन्ना-भयवं ! न मए अक्खाइजूएण कीलामेत्तं पि कायव्वं । गुरुणा वुत्तं-महाराय ! जुत्तं तुम्हारिसाणं विणिज्जियअक्खाणं अक्खजूयवज्जणं । मंतीहिं विन्नत्तो राया-देव ! देवेण ताव सयं परिचत्तं एवं, अओ सव्वत्थ रज्जे निवारिज्जउ त्ति । 20 रन्ना वुत्तं-एवं करेह । 'आएसो पमाणं'ति भणंतेहिं तेहिं तहेव कयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy