________________
२४८
श्री प्रश्नव्याकरण सूत्र ब्भुदएसु हरणबुद्धी, विगव्व रुहिरमहिया परेंति नरवतिमज्जाय मतिक्कंता, सज्जणजणदुगंछिआ, सकम्मेहिं पावकम्मकारी, असुभपरिणया य दुक्खभागी, निच्चाइ(उ)लदुहमनिव्वुइमणा, इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा ।। सू० ११॥
संस्कृतच्छाया तत्पुनः कुर्वन्ति चौर्य तस्कराः परद्रव्यहराश्छेकाः कृतकरणलब्धलक्ष्याः साहसिका लघुस्वका अतिमहेच्छलोभनस्ता दर्दरापबीडका(दर्दरोपपीड़का)श्च गद्धिका अभिमरा ऋणभंजका भग्नसन्धिका राजदुष्टकारिणश्च विषयनिक्षिप्त-(निर्धाटित) - लोकबाह्या उद्रोहक-ग्रामघातकपुरघातक-पथिधातकादीपकतीर्थभेदा लघुहस्तसम्प्रयुक्ता छू तकराः खण्डरक्ष-स्त्रीचौर-पुरुषचौर-सन्धिच्छेदाश्च ग्रन्थिभेदक-परधनहरण-लोमावहारा (रा)-क्षेपिणो, हठकारका, निर्मईक गूढ़चौरक-गोचौरकाश्वचौरकदासीचौराश्चैकचौरा आकर्षक-सम्प्रदायकावच्छिम्पक - सार्थघातक-बिलकोली (चोरी) कारक ाश्च निहविप्रलोपका बहुविधस्तेयहरणबुद्धयः, एतेऽन्ये चैवमादयः परस्य द्रव्याद् येऽविरताः । विपुलबलपरिग्रहाश्च बहवो राजानः परधने गृद्धाः स्वके च द्रव्येऽसंतुष्टाः परविषयानभिघ्नन्ति, ते लुब्धाः परधनस्य कार्ये चतुरङ्गविभक्तबलसमग्रा निश्चितवरयोधयुद्धश्रद्धिताहमहमिति दर्पितः सैन्यैः सम्परिवृताः पद्म (पत्र)शकटसूचीचक्रसागरगरुडव्यूहादिकैरनीकैरास्तृणवन्तोऽभिभूय हरन्ति परधनानि । अपरे रणशीर्षलब्धलक्ष्याः संग्रामेतिपतन्ति, सनद्धबद्धपरिकरोत्पीड़ितचिह्नपट्टगृहीतायुधप्रहरणा माढोवरवर्मगुण्ठिता आविद्धजालिका: कवचकण्ट किता उरःशिरोमुखबद्धकंठतूणहस्तपासिकावरफलकरचितप्रकरसरभसखरचापकरकराञ्छितसुनिशित - शरवर्षचटकरमुच्यमान - घनचण्डवेगधारानिपातमार्गेऽनेकधनुर्मण्डलाग्रसन्धितोच्छलितशक्तिकणकवामकरगृहीतखेटकनिर्मलनिकृष्टखङ्गप्रहरत्कुन्ततोमरचक्रगदापरशुमुशललाङ्गल . शूललगुडभिण्डमालशब्बलपट्टिसचमष्टद्रुघणमौष्टिक मुद्गरवरपरिघयंत्र - प्रस्तरQहणतूणकुवेणीपीठकलितेलीप्रहरणचिकिचिकायमान . क्षिप्यमाणविद्य दुज्ज्वलविरचितसमप्रभनभस्तले स्फुटप्रहरणे महारणशंखभेरीवरतूर्य