________________
:
आत्मबोधः
आत्मचैतन्यमाश्रिस देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यलोकं यथा जनाः ॥२०॥
देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि । अध्यस्यन्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाऽम्भसः ॥२२॥
रागेच्छा सुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥ प्रकाशोऽर्कस्य तोयस्य समग्र्यथोष्णता । स्वभावस्सच्चिदानन्दनियनिर्मलताऽऽत्मनः ॥ २४ ॥
आत्मनस्साच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥ आत्मनो विक्रिया नास्ति बुद्धेर्योधो न जात्विति' । जीवस्सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ॥ २६ ॥ रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥
आत्माsaraयसेको बुद्ध्यादीनीन्द्रियाणि हि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥
स्वबोधे नान्यबोधेच्छा बाधरूपतयाऽऽत्मनः । न दीपस्यान्यदपिच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥
*केषु चित्कोशेषु श्लोकोऽयं न दृश्यते.
ज्ञाता.
'जात्वपि
पि.