SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०४ द्वाशीतितमोऽध्यायः . सर्वे कार्तस्वराः शक्र पातालं तेन शोभितम् । तत्रांगना मदोन्मत्ताः क्रीडन्त्युद्यान कन्दरैः ॥६८॥ वनोपवनउद्याने टैघिकासरमध्यगाः । क्रीडन्ति जल क्रीडाभिर्दीलान्दोलनतत्पराः ॥६६॥ रति प्रमत्ता निश्चेष्टा सर्वदुःखविवर्जिताः । अशेष सुखतृप्तासु दुःखैक स्मरक्रीडनम् ॥७०॥ विचरन्ति महाभाग सर्वाभरणभूषिताः । विन्यस्तकेश भारास्ताः कवरीधम्मिल्लमुक्तकः ॥७१॥ : अलंकारालयस्तासां पृष्ठगाः कुसुमन्त्रिताः। मूणि च स्रज्गता भान्ति संशिताः प्रलम्बिताः ॥७२॥ शाखापत्रविशेषेण ललाटतिलकेन च । यत्रापरविशेषेण इन्द्वर्केण विराजते ॥७३॥ कर्णो विन्यस्तपत्रेण कुण्डल ति चापरा । सितासितारूपै दोस्त्रस्त बालमृगा इव ॥७४॥ यासां नेत्रा विराजन्ते पुरे श्रीहाटकेश्वरे । एवंविधैः सदास्त्रीभिनित्यः स्मर निपीडिभिः ॥७॥ . रमन्ति सुरता भोगाः सुतृप्ताः शिवभाविताः ॥७६॥ इति श्री देवीपुराणे हाटकेश्वरपुरवर्णनं नाम द्वाशीतितमोऽध्यायः । ३. विभाव्यन्ते ग । १. बहप्रमत्त कग। २. शिखि क ग । ४. आद्ये हाटकेश्वरपुर वर्णनम् क ग । ... . 33
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy