SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अंसाद् विस्रंसमानेषु ॐ कार इव मन्त्राणां ॐ कारमिव मन्त्राणा ॐ नमः श्रीशान्तिनाथाय ॐ नमो विमलनाथाय ॐ नमो विश्वनाथाय ॐ भूर्भुवः स्वरित्यादि त्रिषष्टिशलाकापुरुषचरित्रश्लोकानाम् अकारादिक्रमेण अनुक्रमणिका अकाण्डताण्डवच्छेदअकाण्डेऽप्यप्रसादो | अखण्डद्वादशविधअखण्डपञ्चसमिति | अखण्डप्रसरैर्धारा | अखण्डमण्डलोद्योती | अकाण्डोत्थितवज्राअकामनिर्जरारुपात् अकामया निर्जरया अकारयन्निष्क्रमणा | अकार्याय प्रयुक्ता | अखण्डशासने राज्ञि | अखण्डशीलां तां जामि अखण्डषट्खण्डमही | अकार्ष वार्षिकीमत्र |अखण्डाज्ञस्य सर्वत्र अखण्डितब्रह्मचर्य अखण्डिताज्ञः सर्वत्र अकार्षीः साध्विदं वत्स ! अकार्षीर्दुष्करमिदं | अकालं चाऽऽगमेऽअकाल इव कालाग्निः अखण्डिताज्ञस्त्रिखण्डां | अखण्डिताज्ञो मेदिन्यां | अखण्डिताभिर्धाराभिः अखण्डैस्तन्दुलैरष्ट अकालचारिण इति | अकाले कस्य कालेन अकालोऽसाविति अकुलीनस्ततो मन्ये अकुलीनानपि प्रेक्ष्य | अकृतज्ञ उदासीनो अकृत्यं मदिराऽप्येवं | अकृत्वा नियमं दोषाअकोपनोऽनशिष ॐ अकस्मादागतं दृष्ट्वा अकस्मादागतं वज्रं अकस्मादापतत्येष अकस्मादुन्मदेनाथ अकस्माद्वनकरिणो अ अकम्पनो महासेनो अकम्पिताऽचलभ्रात्रोः अकरोदग्रतस्तस्य अकरोदित्थमन्येन्द्र अकस्माद् व्यन्तर इव अकाण्ड काण्ड पातेन अ अकल्पान्तर्गतं कल्पमअकस्माज्जायते कोऽयं अकस्मात्तं च ते प्रेक्ष्या १/२/९२५ १/६/७०७ ५/१/१ ४/३/१ ८/१/१ १० / ११ / ४८ २/३/२१६ अकूरः कुमुदः पद्मः | अकूराद्याः कूरबुद्धेः अक्षताङ्गस्तदभ्यर्ण अक्षतानि तयोर्मूर्ध्नि ८/७/१८६ १०/५/१७४ अक्षता बहवोऽद्याऽपि अक्षतैरिव मुक्ताभिः अक्षये मे समुत्पन्ने २/४/२३ ३/१/१९६ १०/१३/५३ ९/१/२३७ ९/२/२३२ ४/१/२८७ ११/१२/३५ ७/१०/१३६ ३/१/६० ८/३/५३९ ७/३/९४ १/४/१११ अक्षरन् रक्तधाराश्च | अक्षराणि लिखित्वैव | अक्षवाटेऽक्षवाटे च अक्षीणसङ्ग्रहाम्भस्कौ | अक्षेपि वर्णके जम्बू अक्षोभ्यो द्विषदक्षोभ्यः | अक्षौहिणीनां सहस्रे | अक्ष्णोः सुधावर्तरिव | अखण्डतुण्डदन्ताभ्यां अखण्डदण्डशक्तिश्च १०/११ / ४१ २/१/१८१ ११/८/८८ ४/३/२०१ ५/१/४३० १/४ /७६१ १०/८/४१७ ५/२/३०४ १०/१० / १२९ १०/२/१४४ २/६/२९२ २/५/१७४ ७/८/२२६ २/४/९८ ७/८/१३० ५/१/५९ ४/५/२६१ १०/३/६७ १०/७/४२ ८/९/३५६ ३/४/७ ८/७/२४४ ८/५/१४९ ४/७/२५१ ९/१/३१८ ७/७/३२५ २/२/५५५ १०/८/७७ १/६/४६७ ८/३/५२४ १/६/५७५ १०/१३/६४ ११/२/१३८ ८/७/१६० ७/७/५६ ४/१/१६६ १०/४/२१४ २/६/१३३ अखातसरसां वारिपू | अखाद्यमपि खादन्ति अखिलव्यवहारज्ञो अगतानपि नस्तत्र | अगमाम वयं ग्राममा अगुण्यमानं तु तदा | अगृध्नुः पालयामास | अगृह्णन्नखिलक्षेत्र अगोपिते रत्ननिधा अग्नि वसन्तसेनापि अग्निः स्फुलिङ्गमात्रो | अग्निकुण्डमिव ग्रीष्म अग्निना द्वारका दग्धा अग्निभीरुरथो देवी अग्निभूतिर्विमृश्यैवं अग्निभूतिवायुभूती अग्निभूतिवायुभूती अग्निमग्निकुमाराश्च अग्निमित्रा च तत्पत्नी अग्निरङ्गे लगत्वस्याः अग्निवत् तेजसा तत्र | अग्रणीः सर्वदोषाणां | अग्रणीर्गुणिनां तैस्तैः अग्रतः पार्श्वतः पश्चा ५/२/३३७ ५/२/२५८ ४/७/१३४ ५/५/३३ ११/१/२६ ८/१/२१३ १/६/९ १/५/८५ १/३/८६ १/५/९० १०/१२/४३ ९/२/२१० २/४/२२९ १/४/२९२ ८/३/५८८ ५/५/३३३ ११/१/२१५ २/६/३२ ११/१२/२० ११/९/५६ ९/२/१२६ १/२/४८९ ३/१/३४८ ९/४/२८५ ४/४/१८१ १/५/७६० ८/११/१११ १०/११/१७ १०/५/९८ ८/६/१५९ ८/६/१७८ १०/१३/२६ १०/८/३२१ ८/१/३१८ ६/५/१३ २/६/५४६ ४/४/१९ १/१/२२१
SR No.002424
Book TitleTrishashti Shalakapurush Charitra Shlokanam Akaradikramen Anukramanika 04
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy