SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलितलोचनोऽप्यप्राप्तनिद्राविनोदो हेमकूटागमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम्, जङ्घानुरोधरोहिणा लग्नेनेव संहतेयोरूर्वोः, उल्लिखितेनेव विस्तारिणि नितम्बफलके, मग्नेनेव नाभिमुद्रायाम्, उल्लसितेनेव रोमराज्याम्, आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नतिविस्तारशालिनि स्तनतटे, मुक्तात्मनेव बाह्वोः कृतावलम्बनेनेव हस्तयोः, आश्लिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेनेवाधरपुटे, ग्रन्थितेनेव नासिकासूत्रे, समुन्मीलितेनेव लोचनयोः स्थितेनेव ललाटशालायाम्, अन्वितेनेव चिकुरभारान्धकारे, प्लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरप्लवे मनसा सस्मार स्मरायतनभूतस्य कादम्बरीरूपस्य । " उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहार्द्रचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव यतो यत एव मण्डलतकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत - *********** शयने शय्यायां वर्तत इत्येवंशीलः स तथा । पुनः कीदृक् । निमीलिते मुद्रिते लोचने नेत्रे येन स तथा । एवंविधोऽप्यप्राप्तोऽलब्धो निद्रायाः प्रमीलाया विनोदः सुखं येन स तथा । इतो मनो विशेषयन्नाह - हेमकूट इति । हेमकूटादागमनं तस्माद्यः खेदः परिश्रमस्तस्मान्निपत्य पादावेव पल्लवौ तयोश्छायातपाभावस्तस्यां विश्रान्तेनेव गृहीतविश्रामेणेव । जङ्घा नलकीलिनी तामनुरुणद्धीत्येवंशीलो जङ्घानुरोधी जङ्घानलकीलस्तं रोहतीत्येवंशीलं तत्तथा तेन संहतयोर्मिलितयोरूर्वोः सक्थ्नोलग्नेनेव मिलितेनेनेव । विस्तारिण्यायते नितम्बावेव फलकं तस्मिन्नुल्लिखितेनेव चित्रितेनेव । नाभिस्तुन्दकूपिता तस्य मुद्राकृतिविशेषस्तस्यां मग्नेनेव ब्रुडितेनेव । रोमराज्यां तनूरुह श्रेण्यामुल्लसितेवोच्छसितेनेव । तथा त्रिवलिरेव सोपनानि तैर्हारिणि मनोहरे मध्यभागे ऽवलग्नप्रदेश आरूढेनेवोपविष्टेनेव । उन्नतिरुच्चता, विस्तारो विस्तीर्णता, ताभ्यां शालत इत्येवंशीलं यत्स्तनतटं कुच एव तटं तस्मिन्कृतपदेनेव विहितस्थानेनेव । बाह्वोर्भुजयोर्मुक्तात्मनेव संस्थापितजीबेनेव । हस्तयोः करयोः कृतावलम्बनेनेव विहितालम्बानेनेव । कण्ठे निगरण आश्लिष्टेनेवालिङ्गितेनेव । कपोलयोर्गल्लात्परप्रदेशयोः प्रविष्टेनेव कृतप्रवेशेनेव । अधरपुट ओष्ठपुट उत्कीर्णेनेवोल्लिखितेनेव । नासिका नासैव सूत्रं तस्मिन्ग्रथितेनेव गुम्फितेनेव । लोचनयोर्नेत्रयोः समुन्मीलितेनेव विकसितेनेव । ललाटशालायामलिकगृहैकदेशे स्थितेनेवोपविष्टेनेव । कृतावस्थानेनेवेत्यर्थः । चिकुरभारः केशकलापः स एवान्धकारं तिमिरं तस्मिन्नन्वितेनेव सहितेनेव । सर्वदिक्पथानि प्लावयतीत्येवंशीले लावण्यपूरप्लवे चातुर्यपूरप्रवाहे प्लवमानेनेव स्नानं. कुर्वाणेनेव । उत्पन्न इति । च पुनस्तत एव वासराद् दिवसादारभ्य मर्यादीकृत्योत्पन्ना संजातात्मीया मदीयत्वलक्षणा बुद्धिर्यस्यां सा तथा । निर्भरः प्रबलो यः स्नेहः प्रेम तेनार्द्रं चेतो यस्यैवंभूतः कुमारस्तां प्रति कादम्बरीं प्रति गृहीत आत्तो रक्षार्थं परिकरः परिच्छदो येनैवंभूत इव । यतो हेतोर्यतॆ एव यस्मादेघ मण्डलितं वक्रीकृतं कुसुमकार्मुकं पुष्पचापं येनैवंभूतं मकरध्वजं कंदर्पमस्यां कादम्बर्यां प्रहरन्तं ताडयन्तमालोकितवान्दृष्टवान् । ततो हेतो - टिप्पo - 1 मुक्तः आत्मा स्वस्वरूपं येन तेनेव । बाह्वोर्मध्ये मनः स्वं मुक्तवदित्यर्थः । मनसो जीवकल्पनाऽनुचिता । 2 'यतो यतः, ततस्ततः' इति वीप्साया इदमेव तात्पर्यं यत् यस्मिन् स्थानेऽवकाशे वा दृष्टवान् तस्मिन्नेव, अर्थात्, सर्वत्रैवेति । पाठा० - १ अनुरोधरोहिणा; अनुसाराधिरोहिणा. २ सुसंहतयोः ३ लिखेतेनेव. ४ सर्वतः ५ लावण्यपयःपूर. ६ समुत्पन्न. 500 कादम्बरी | कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy