________________
१६]
वादन्यायः पुनर्निवृत्तिर्यदृच्छासंवादो मातृविवाहो हि तद्देशजन्मनः पिण्डखजूरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत् । एवं समर्थितं तत्कायै सिध्यति ।
__ यद्यन्यत्तत्र समर्थन्तद" भावात्तन्न जातमेतन्निवृत्तौ निवृत्तिस्तहर्यस्य कथमिति
चेदाह (1) एतन्निवृत्तावित्या (2a5)दि। एतस्याग्नेन्निवृत्तौ धूमनिवृत्तिर्येयं धूमस्य सा यदृच्छासम्वादः। काकतालीयन्यायेनेत्यर्थः। यदा तु सत्स्वपीति क्रियते तदा सर्वेषां तत्र सन्निपातादेतस्यैव निवृत्तावस्य निवृत्तिरिति निश्चयान्न यदृच्छासम्वाद इत्यभिप्रायः।
किम्वदे तन्निवृत्तौ निवृत्तिर्यदृच्छासम्वाद इत्याह (1) मातृविवाह (2as) इत्यादि। मातुर्विवाह उचित आचरितो यस्मिन्देशे स तथा। ततो देशशब्देन सह विशेषणसमास (1) तत्र स च जन्माश्रयत्वादुपचारात्। जन्म उत्पत्तिर्यस्य तस्य पारसीकदेशभावि न यावत्। देशान्तरे मालवकादिदेशे यथाऽभावो मातृविवाहाभावे यदृच्छासम्वादस्तद्वदत्रापि । तथाहि मृद्विशेषाभावादेशान्तरे तस्याभावो न तु मातृविवाहाभावादिति काकतालीयस्तदभावे तस्याभाव इति । एवञ्चैतत्।
अथवा अन्यथा व्याख्यायते। यथेदं धूमादिकार्यमस्मिन्नग्नीन्धनादिकारणकलापे सति भवति । वाक्याध्याहारस्तु पूर्व वत्कार्यः । तस्य प्रयोजनं तदेवावगन्तव्यं। इदम्प्रत्यक्षव्यापारसङकीर्तनं। सत्स्वपीत्यादिनाऽनुपलम्भस्य तदन्येषु पुनस्तस्मादग्न्यादिकारणकलापात् । अन्येषु गवाश्वादिषु समर्थेषु तद्धतुष्वस्याग्न्यादिकारणकलापस्याभावे न भवति । एतच्च परमतापेक्षमुक्तं । न तु तेषान्तद्धेतुत्त्वमस्ति । यदि पुनस्ते तस्य हेतवः स्यु स्तदा तत्कलापसन्निधेः प्रागपि पश्चादिव धूमोत्पादप्रसङगः। तत्सापेक्षतया तत्कृतकत्त्वं तेषामिति चेत् । आयातं तहि
तस्य कलापस्य कारणत्त्वं। 12b भवतुतहर्युभयोरपि न नः काचित् क्षतिरिति चेत् । न। व्यतिरेकगतस्तत्र
दुर्घटत्वादित्युक्तं । यथाऽपगतेष्वपि सर्वेषु तेषु तस्मि कलापे सति भवत्येव तस्य सम्भव इति तद भावे न भवतीति वाच्यं। तत्किमर्थं सत्स्वपीत्यायुक्तमिति चेदाह । एवं ही (2a4)त्यादि। अन्यथा तस्य कलापस्याभावे न भवतीत्युपदर्शने तस्यापि गवाश्वादेस्तत्राभावे सति' सन्दिग्धमस्य कलापस्य सामर्थ्यम्भवेत् । यतोऽन्यद् गवाश्वादि तत्र शक्तं तदभावात्तन्न भूतमेतस्य कलापस्य निवृत्तौ निवृत्तिर्यदृच्छासम्वादः शेषं पूर्ववत् ।