SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 714 न्यायमञ्जरी तत्र भूतदोषाप्रतिपत्तिः अप्रतिमा। अभूतदोषप्रतिपत्तिः अननुयोज्यानुयोगः॥ अपि च असाधनाङगवचनमदोषोद्भावनं च यत्। भवता निग्रहस्थानमाख्यातं, 'तत्र कथ्यते॥ तत्र प्रसज्यप्रतिषेध एव केवलमाश्रियमाणे हेत्वाभासा अपि 'न. निग्रहस्थाने भवेयुः ? साधनङगस्यानभिधानं मौक्य मेव केवलं निग्रहस्थानं भवेत्। तस्मादसाधनाङगवचनं अदीषोद्धावनमपि पर्युदासव्याख्यानार्ह भवत्येव। ततश्च भूतदोषानुद्भावनमप्रतिभा, अभुतदोषो द्भावनं च निरनुयोज्यानुयोगः ॥ अथ *अभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रहस्थानमित्युच्यते-तहि मूकत्वमेवैकं निग्रहस्थानं स्यात्, असाधना. डगवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव ॥ [अपसिद्धान्तः] सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः । . ॥ ५.२.२४ ।। यः कंचन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तथा प्रवृत्तश्च' सिषाधयिषितार्थसमर्थनरभसेन, दूषणोद्धरणश्रद्धया वा सिद्धान्तविरुद्ध . * पूर्व नजि पर्युदासः, उत्तरं नञि प्रतिषेधः । 1 तत्र-ख, घ, च, 'च-ख, ' ख्य-ख, संगाच-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy