SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 32 न्यायमञ्जरी समानवृत्तिसापेक्षं न च सामान्यवेदनम्। तत्र सन्निहितत्वात्तु व्यक्ति वन्ना'नुपग्रहः ।। समानवृत्त्यपेक्षत्वात् सामान्यस्यानुपग्रहे । विशेषोऽपि हि मा ग्राहि व्यावृत्ति 'स ह्यपेक्षते ॥ अनवतिहि येष्वस्य का तेषां ग्रहणे गतिः ? व्यावृत्तिरपि येभ्योऽस्य' या तेषां ग्रहणे गतिः ।। [व्यावृत्त्यनुवृत्त्यो रुभयोरपि ग्राह्यत्वम् ] अथानुवृत्तिव्यावृत्ति नरपेक्ष्येण' केवलम। वस्त्वेव गृह्यते 'काम', कीदृक् तदिति कथ्यताम् ।। निर्विकल्पकवेलायां निर्देष्टुं तन्न शक्यते। तदुत्यास्तूभयत्रापि साक्ष्यं ददति निश्चयाः ॥ वस्तुनोऽङगीकृता प्राज्ञैः अत एवोभयात्मता। यौ ब्रूतस्त्वेकरूपत्वं तावुभावपि बालिशौ ।। तस्य स्वतन्त्रवस्तुत्वे एकपिण्डदर्शनेऽपि सामान्यं गृह्येत इत्यापाशयः। व्यावृत्तमित्यादि प्रतिबन्धुत्तरम् । समानेत्यादि समाधान । एकपिण्डदर्शनेऽप सामान्य गृत्यत एवेत्यर्थः। समान्याश्रयनिखिलव्यक्तिदर्शनाभावेऽपि तद्वृतित्वेन तद्ग्रणे न विरोधः। अत एव कालन्तरे सहशव्यक्तयन्तरदर्शने प्रत्यभिज्ञानम् । अन्यथा व्यावृतरपि प्रतियोगितहणसापेक्षत्वात् नि र्वकल्प तदग्रहणप्रसङ्गः । अनुवृत्तिरित्यादिः आक्षेपः। गातेः -उपायः। समाधान-व्यावृत्तिरित्यादि ॥ अथेत्यादि काममि यन्तं परमतानुवादः । इदं समाधानं सिद्धान्तेऽपि सममित्याशयः उत्तरवाक्यानाम् । उभयत्रापि-अनुवृत्तव्यावृत्तयोरुभयोरपि ग्रहणे, यो ब्रूत इत्यत्रापि । अयमंशः प्रथमसम्पुटे (251 पुटे) द्रष्टव्यः। प्राज्ञाःकुमारिलादयः॥ यान्यस्य-ख - निरपेक्षं न-ख, 1 वाचा-ख, • कार्य-ख, * स हि चेक्षते-ख, तदिह-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy