SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ 481 नवममाह्निकम् [ नानार्थकस्थले शब्दार्थयोरभेदासंभवः ] एवं इन्द्रियजेष्विव शान्देष्वपि प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति युक्तम् । यदि च शब्द: स्वरूपेणार्थं प्रतिपादयति, तदा अ'क्षशब्दस्यक्यात् देवन विभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात् । न चाक्षशब्दाः भिन्ना इति वक्तव्यम् , *स्वरूपप्रत्यभिज्ञानानपायात्। तदुच्चारणे चार्यत्रयां संशयदर्शनात् ॥ भवतिशब्दयोश्च सुप्तिङन्तयोः तुल्य रूयत्वात्। अध्यासपक्षे तुल्या. र्थप्रतीतिहेतुत्वं प्राप्नोति। तथा च * सिद्धसाध्यबुद्धिः संवेद्यमानापि निर्येत । एवमगादित्यश्व इति, अजावय इत्यादावपि द्रष्टव्यम् ॥ [शब्दे अर्थाध्यासः विरुद्धश्व ] शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमाणायां 'यजेत' 'दद्यात्' जुहुयात्' इत्यादौ न क्वचित् साध्यबुद्धिर्भवेत्, सिद्धाध्या. सेन साध्यबुद्धेरननुरूपत्वात् ॥ जातिगणक्रियाशब्दाश्च गौः शक्लो गच्छतीत्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः। शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात्। प्रतिनियतशब्दवृत्तेश्च कस्यचि * विभीतक-फलविशेषः ॥ * उक्तार्थत्रयवाचिनः इति शेषः॥ * तिङन्तस्वे साध्यस्वम्, सुबन्तत्वे सिद्धस्वम् । एवं 'भगात्' इत्यादि सुबन्तं तिङन्तं च ॥ $ न हि तेजसि तमसः, तमसि तेजसो वाऽभ्याससंभवः ॥ 12-च, रू-ख, ३ सा-च, ' भवन्ति-च 31
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy