SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 264 न्यायमञ्जरी पंचकर्माणि, परापरभेदेन द्विदिधं सामान्यं, नित्यद्रव्यवृतयोऽन्त्या विशेषाः, एकः समवाय इति षट्पदार्थांननुक्रम्य तदवान्तर विशेषैरानन्त्यं प्रमेयस्योपणितमरित || उच्यते-कि पुनरिह प्रमेयं विवक्षित मिति तत्सामान्यलक्षणं तावत परीक्ष्यताम्॥ [प्रमेयसामान्यलक्षणम् ] आह-सूक्तमिदं-कस्थापि कर्णे पृष्टः कटिं चालयतीति । द्वादशविधत्वमाक्षिप्तं न प्रतिसमाधते भवान् । प्रयेयस्य सामान्यलक्षगं तु. *परीक्षते इति ॥ उच्यते-अलं केलिना! एतदेवात्र प्रतिसमाधानं भवति। न हि प्रमाणविषयमात्रमिह प्रमेयरू भिमतम् , एवंविधस्य प्रसिद्धत्वेन लक्षगानहत्वात् । प्रमाण एवं ले सहि तद्विषयोऽर्थः प्रमेयमिति प्रज्ञायत एव। कि तेन लक्षितेन? तस्मात् विशिष्टमिह प्रमेयं लक्ष्यते।। ज्ञातं सम्यग वा यन्मोक्ष.य भवाय ता। तत्प्रमेयनिहाष्टं न प्रभागार्थमात्र कम् ॥ तच्च द्वादश धमेव भवति, न न्यूनमधिकं वेति समाहितमित्थं भवति विभागाक्षेपः ॥ [ द्वादशानां विशिष्टप्रमेयत्वम् ] कुतः पुनरेषः प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य । प्रमे यज्ञानस्य' प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव * भवान् परीक्षते-इत्यन्वयः॥ . - सम्यक ज्ञातं मोक्षाय, असम्यग्दा ज्ञातं भवाय वा-इत्यन्वयः॥ 1 परीक्ष्यत एव-क, परीक्षत एव-ख, यस्य-क-ख-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy