SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ षष्ठमाह्निकम् एतेनेतरेतराश्रयमपि प्रत्युक्तम्, न हि शिष्टेभ्यो व्याकरणस्य प्रभव इति ॥ [ शिष्टप्रयुक्तापशब्दानां गमनिका ] यत्तु शिष्टानामपि प्रमादित्वमुपर्वाणतम् - किल पुराणैर्मुनिभिरपि बहुभिरपशब्दाः प्रयुक्ता इति तत्राभियुक्तैः तदपनयनमार्गः * प्रदर्शित एव । स तु ग्रन्थविस्तरत्र सादिह न प्रतन्यते ॥ 259 [ पाणिन्यायुक्तिषु दोषशङ्कापरिहारः ] यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासन विसंष्ठुलत्वमने कशाखमाख्यापितं - तदपि निपुणमतिभिः प्रतिसमाहितमेव । न च तेषामपि दोषोत्प्रेक्षणसंभवादनवस्था, निपुणदर्शितमार्गे विप्लवकारवैतfuse' पण्डित तस्करावकाशानुपपत्तेः ॥ [. शोभादिशब्दानां साधुत्वम् ] एतेन शोभा - चीर्ण-वर्ण-वरेण्य- गणेय भ्राजिष्णु- कान्दिशीकादिशब्दा. संग्रह स्मृतिसंदेह विपर्ययादिदूषणान्यपि कैश्चिदुत्प्रेक्षितानि प्रतिक्षिप्तानि ' मन्तव्यानि तानि च तैरेव समाहितानीति ॥ [ बृहस्पतिवचनस्य गतिप्रदर्शनम् ] बार्हस्पत्यमपि सूत्रं असूत्रमेवेत्यलंस्वमनीषिका कल्पितानल्पदुविकल्पडंबरोक्तंभितालीकपाण्डित्य गर्वगलग्रहण गद्गद गिरामुद्वेगकारिणानेन वस्तु * छान्दसत्वादिरूपः ॥ + पतञ्जलिभर्तृहरिप्रभृतिभिः ॥ 1 त - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy