SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यस्य परस्त अवस्था या 429 [भाधप्रवृत्तावपि प्रामाण्यनिक्षमा माङ्गम् | उच्यते धिषमोऽयं दृष्टान्त सज्जातीयतया बीजं शक्यते यदि वेदितुम् । सत्र तनिश्चयाधुक्तं निर्विशङ्क प्रवर्तनम् ॥ १२ ॥ जाने तथाविधवं तु बोधरूपाविशेषतः। कार्यादा कारगावाऽपि ज्ञातव्यं न स्वरूपतः ६३॥ इति । {प्रामाण्यनिश्चयस्य प्रमाणान्तरेण दुस्संपादत्वम् । कारणानां परोक्षत्वात् न तद्दारा सदागतिः । 'कार्य तु नाप्रवृत्तस्य भवतीत्युपवर्णितम ॥ ६४ A . तस्माद्वैयर्थ्यचोद्यस्य नायं परितिक्रमः । पवं नार्थक्रियाज्ञानात की प्रामाण्यनिश्चयः ॥ १५ ॥ अमर्थकारणज्ञानस्यापि न प्रामाण्यनिश्चायकत्वम् । .. समर्थकारणानात् योऽपि प्रामाण्यनिश्चयम् । - घूते सोऽपि कृतोद्धाहस्तत्र लग्नं परीक्षते ! ६६ ५ किलाति कसितंकुसममकरन्द पानमुदितमधुकरकुले कस्मिश्चिदुधाने धाधमानायां वीणायां निरन्तरलतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने वार के वीणावनिसंधिदि रोलम्बनादसन्देह. दूषितायां तदमिपुखमेव प्रतिष्ठमानः श्रोता परिवाद के दर्शनपथमपतीणे स्वरानुकूलकारणनिश्चयात् तनातीतो संशयनिवृतेः प्रामाण्यं निश्चिनोतीत्येष सरथकारणज्ञानकनः प्राण्यनिश्चयः । .. तथाविधत्वं- यथार्थत्वम। कार्यात - फलप्रापयादिरूपात् । कारगात दुष्टेन्द्रियादिरूपात् ।। तदा - माद्यप्रवृक्षो। चैयर्थ्य चोय च प्रामाण्यविषयकम् । समर्थकारणशानादित्यादिकं विवृणोति-आतविकसितेति । इदं च रोलम्बनाइसन्देहा. पादनाय । परिवादके-धीणावाद । समर्थ --- सरकार्यानुकूलसामध्यविशिष्ट कार्यातु-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy