________________
८३२
काव्यमाला। तदेव निशीथिनीमणिश्चन्द्रः । 'निशारत्नकरौ च चन्द्रः' इ।। हैम्याम् । तस्य निरीक्षणेन दर्शनन प्रोल्लसन्नुढेलीभवन् यो हृदन्तरे मनोमध्ये मुदानन्दरूप एवाम्बुधिः समुद्रस्तस्य स्फ़रन्तो विस्तरन्तो ये अभङ्गाः भङ्गाः कल्लोलास्तैरिव ॥
जय त्रिदशशेखरोन्मिषितपुष्पमालागल
न्मरन्दकणमण्डलीस्नपितपादपद्मद्वय । जयामृतनितम्बिनीहृदयतारहारो जग
त्रयीजनसमीहितं त्रिदशसालवत्पूरयन् ॥ १०३ ॥ . हे जिन, त्वं जय विजयख सर्वोत्कण प्रवर्तख। हे त्रिदशा देवास्तेषां शेखरा अव. ' तंसाः । 'आपीडशेखरोत्तंसावतंसा शिरस: स्रजि' इति हैम्याम् । तेषामुन्मिषितानि विकसितानि यानि पुष्पानि कुसुमानि तेषां माला माल्यानि श्रेणयो वा ताभ्यो गलन्तो निष्पतन्तो ये मरन्दाः पुष्परसाः तेषां कणा बिन्दवस्तेषां मण्डलोभिः स्नपितं प्रक्षालितं धौतं पादौ चरणावेव पौ कमली तयोर्द्वयं युगलं यस्य स तस्य संबोधनम् । पुनः हे जिन, त्वं जय । त्वं किंभूतः । अमृतं महानन्दस्तदेव . नितम्बिनी दुर्वरारोहा महिला तस्या हृदये स्तनान्तरे उज्ज्वलः । अथ वा ताराणां निर्मलमौक्तिकानां हारो मुक्तावली। हारोपम इत्यर्थः । 'तारो निर्मलमौक्तिके' इत्यनेकार्थे । हे पूरयन् संपूर्णीकुवैन् हे विश्राणयन् । संबोधने 'शत्रानशौ' इति प्रक्रियासूत्रेण संबोधने शतप्रत्ययः । तथा च 'गतिस्तयोरेष जनस्तमर्दयन्' इति नैषधे संबोधनं पदं वृत्ती व्याख्यातमस्ति । किंभूतः । जगतां विश्वेषां त्रयीनां खर्गपातालभूमीनां जनानामेतावता सुरासुरदानवमानवानां समीहितं सनमामभिलषितम् । किंवत् । त्रिदशसालवद्या कल्पद्रुमः सर्वेषां समीहितं पूरयति ॥
जयोल्लासतकवलामलतमात्मदोंदरा
नुबिम्बितजगत्रयाखिलपदार्थसार्थ प्रभो । जय त्रिभुवनाद्भुतातिशयपद्मिनीसद्मना
विनिद्रवनवीरुधा विटपिवत्समालिङ्गित ॥ १०४ ।। हे प्रभो स्वामिन् , हे उल्लसितमावरणापगमात्प्रकटीभावं प्राप्तं यत्केवलं लोकालोकप्रकाशनप्रगुणपश्चमज्ञानम्। 'केवलं त्वेककृत्नयोः । निणींते कुहने ज्ञाने' इत्यनेकार्थः । तदेवामलतमः अतिशयेन विशुद्धो य आत्मदर्शो दर्पणस्तस्योदरे मध्ये अनुबिम्बिता प्रतिबिम्बयुक्ता जाताः संक्रान्त नागलोकखर्लोकभूलोकानां त्रयस्याखिलाः समस्ताः पदार्थायावद्वस्तूनि तेषां सार्थाः समूहा यस्य तस्य संबोधने त्वं जय । हे समालिङ्गित सम्यप्रकारेण कृताश्लेषक, या त्रिभुवने त्रैलोक्येऽपि अद्भुताश्चर्यकारिणी अतिशयरूपा खाभाविका आजन्मजाताश्चत्वारस्तथा कर्मणां घाताजाता एकादश तथा देवनिर्मिता