________________
१६ सर्गः] हीरसौभाग्यम् ।
८०१ गुआरवैर्मिश्रां करम्बीकृतां गिरं वाणी मृदु सुकुमारं मधुरमतृप्तत्वेन श्रवणपुटकनिपीयमानं यथा स्यात्तथा जगुर्वदन्ति स्म । के इव । विदग्धा इव । यथा छेका लोका गीतिमिश्री वाणी वदन्ति । किंभूताम् । श्रुत्योः श्रोतृश्रवणयोः सुखां सातोत्पादकत्वेनामृतायमानाम् । च पुनः क्वचिदनवने शिखण्डिनां परिपूर्णकलापकलितानां मयूराणां मण्डलाः संततयो ननृतुनृत्यन्ति स्म । च पुनः कचित्प्रदेशे जलदो मेघो जगर्ज गर्जति स्म । गिरौ मेघानां सद्भावो वर्ण्यते । उत्प्रेक्ष्यते-भूमीभृतः शत्रुजयाद्रे राज्ञो वा करिघटेव गजराजीव । 'बहूनां घटना घटा' इति हैम्याम् ॥
मरुन्मिथुनमण्डिता खगविनोदसान्द्रीकृता __ मरुत्तरुपरंपरा विविधसिद्धसौधान्तरा। मणीशिखरशालिनी पुनरनिन्दिताष्टापदा
नितम्बविलसद्वनी भगवतालुलोके गिरौ ॥ ३६ ॥ भगवता हीरसूरिणा गिरौ शत्रुजयशैले नितम्बे मेखलायां विलसन्ती स्फुरन्ती शोभमाना वनी काननमालुलोके निरीक्षिता। तीर्थस्थान्यपि सर्वाणि स्थानानि पावनान्येव । वनीशब्दोऽन्यत्रापि दृश्यते । यथा 'यवनी नवनीतकोमलाङ्गी शयनीयं यदि पावनीकरोति । अवनीतलमेव माननीयं न पुनर्माघवनीवनीविनोदः ॥ इति कविकल्लोले । तथा 'स्ववनी संप्रवदत्पिकापि का' इति नैषधे । किंभूता वनी। मरुतां देवानां मिथुनानि देवदेवीयुगलानि तैर्मण्डिता अलंकृता । पुनः किंभूता । खगानां विविधजातीयविहंगमानां खकामिनीकलितविद्याधराणां वा विद्यासाधकखेचराणां वा विनोदः क्रीडातिरेकः रसैविशिष्टैर्गुरुप्रमुखैः साधनोपायकरणादिषु नोदैः प्रेरणैः सान्द्रीकृता म्नेहलीकृता निबिडा विहिता वा । पुनः किंभूता । मरुद्भिर्यक्षादिदेवैः अधिष्ठितानाम् । 'गुह्यको वटवास्यपि' इति हैम्याम् । तरूणां द्रुमाणां देवद्रुमाणां वा परंपराः श्रेणयो यत्र । पुनः किंभूता। विविधानि नानाप्रकाराणि स्वर्णरूप्यरत्नमयानि वा सिद्धानामर्हतां पुण्डरीकादिमुनीनामेव सिद्धानां वा सौधानि चैत्यानि सिद्धायतनानि । अथ वा विविधमत्रतत्रौषधीरससिद्धिभाजां सिद्धानां गृहाणि । तत्रस्था हि केचिन्मन्त्रादिसाधनां विदधतो विविधौषधीजि. घृक्षवोऽपि सौधमाधाय तिष्ठन्तीति तानि अन्तरे मध्ये यस्याः सा । पुनः किंभूता। मणीनां शिखरैः शृङ्गैः शालते इत्येवंशीला । पुनः किंभूता। अनिन्दिता श्लाघनीयास्तीर्थानुभावेनाक्रूरत्वात्प्रशंस्याः अष्टापदाः शरभा उपलक्षणादन्येऽपि श्वापदा अष्टापदानि खानौ वर्णानि वा यस्याम् । अत्रापि मेरुमेखलाया अप्यर्थध्वनिः, तत्रापि सुरयुग्मानि खेचराणां विविधनिधुवन विनोदैः सान्द्रीकृतकंदरान्तराः कल्पद्रुमाश्च सिद्धायतनानि रत्नशिखराणि वर्णमया च ॥
प्रभोः शिरसि भूरुहैर्विदधिरे छदैश्छायिका
निरुद्धरविरश्मिभिः सहचरैरिव खांशुकैः । । १.१